| Singular | Dual | Plural |
Nominativo |
प्रतिषिद्धवत्
pratiṣiddhavat
|
प्रतिषिद्धवती
pratiṣiddhavatī
|
प्रतिषिद्धवन्ति
pratiṣiddhavanti
|
Vocativo |
प्रतिषिद्धवत्
pratiṣiddhavat
|
प्रतिषिद्धवती
pratiṣiddhavatī
|
प्रतिषिद्धवन्ति
pratiṣiddhavanti
|
Acusativo |
प्रतिषिद्धवत्
pratiṣiddhavat
|
प्रतिषिद्धवती
pratiṣiddhavatī
|
प्रतिषिद्धवन्ति
pratiṣiddhavanti
|
Instrumental |
प्रतिषिद्धवता
pratiṣiddhavatā
|
प्रतिषिद्धवद्भ्याम्
pratiṣiddhavadbhyām
|
प्रतिषिद्धवद्भिः
pratiṣiddhavadbhiḥ
|
Dativo |
प्रतिषिद्धवते
pratiṣiddhavate
|
प्रतिषिद्धवद्भ्याम्
pratiṣiddhavadbhyām
|
प्रतिषिद्धवद्भ्यः
pratiṣiddhavadbhyaḥ
|
Ablativo |
प्रतिषिद्धवतः
pratiṣiddhavataḥ
|
प्रतिषिद्धवद्भ्याम्
pratiṣiddhavadbhyām
|
प्रतिषिद्धवद्भ्यः
pratiṣiddhavadbhyaḥ
|
Genitivo |
प्रतिषिद्धवतः
pratiṣiddhavataḥ
|
प्रतिषिद्धवतोः
pratiṣiddhavatoḥ
|
प्रतिषिद्धवताम्
pratiṣiddhavatām
|
Locativo |
प्रतिषिद्धवति
pratiṣiddhavati
|
प्रतिषिद्धवतोः
pratiṣiddhavatoḥ
|
प्रतिषिद्धवत्सु
pratiṣiddhavatsu
|