Sanskrit tools

Sanskrit declension


Declension of प्रतिषेध pratiṣedha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधः pratiṣedhaḥ
प्रतिषेधौ pratiṣedhau
प्रतिषेधाः pratiṣedhāḥ
Vocative प्रतिषेध pratiṣedha
प्रतिषेधौ pratiṣedhau
प्रतिषेधाः pratiṣedhāḥ
Accusative प्रतिषेधम् pratiṣedham
प्रतिषेधौ pratiṣedhau
प्रतिषेधान् pratiṣedhān
Instrumental प्रतिषेधेन pratiṣedhena
प्रतिषेधाभ्याम् pratiṣedhābhyām
प्रतिषेधैः pratiṣedhaiḥ
Dative प्रतिषेधाय pratiṣedhāya
प्रतिषेधाभ्याम् pratiṣedhābhyām
प्रतिषेधेभ्यः pratiṣedhebhyaḥ
Ablative प्रतिषेधात् pratiṣedhāt
प्रतिषेधाभ्याम् pratiṣedhābhyām
प्रतिषेधेभ्यः pratiṣedhebhyaḥ
Genitive प्रतिषेधस्य pratiṣedhasya
प्रतिषेधयोः pratiṣedhayoḥ
प्रतिषेधानाम् pratiṣedhānām
Locative प्रतिषेधे pratiṣedhe
प्रतिषेधयोः pratiṣedhayoḥ
प्रतिषेधेषु pratiṣedheṣu