| Singular | Dual | Plural |
Nominativo |
प्रतिषेधः
pratiṣedhaḥ
|
प्रतिषेधौ
pratiṣedhau
|
प्रतिषेधाः
pratiṣedhāḥ
|
Vocativo |
प्रतिषेध
pratiṣedha
|
प्रतिषेधौ
pratiṣedhau
|
प्रतिषेधाः
pratiṣedhāḥ
|
Acusativo |
प्रतिषेधम्
pratiṣedham
|
प्रतिषेधौ
pratiṣedhau
|
प्रतिषेधान्
pratiṣedhān
|
Instrumental |
प्रतिषेधेन
pratiṣedhena
|
प्रतिषेधाभ्याम्
pratiṣedhābhyām
|
प्रतिषेधैः
pratiṣedhaiḥ
|
Dativo |
प्रतिषेधाय
pratiṣedhāya
|
प्रतिषेधाभ्याम्
pratiṣedhābhyām
|
प्रतिषेधेभ्यः
pratiṣedhebhyaḥ
|
Ablativo |
प्रतिषेधात्
pratiṣedhāt
|
प्रतिषेधाभ्याम्
pratiṣedhābhyām
|
प्रतिषेधेभ्यः
pratiṣedhebhyaḥ
|
Genitivo |
प्रतिषेधस्य
pratiṣedhasya
|
प्रतिषेधयोः
pratiṣedhayoḥ
|
प्रतिषेधानाम्
pratiṣedhānām
|
Locativo |
प्रतिषेधे
pratiṣedhe
|
प्रतिषेधयोः
pratiṣedhayoḥ
|
प्रतिषेधेषु
pratiṣedheṣu
|