| Singular | Dual | Plural |
Nominative |
प्रतिषेधाक्षरम्
pratiṣedhākṣaram
|
प्रतिषेधाक्षरे
pratiṣedhākṣare
|
प्रतिषेधाक्षराणि
pratiṣedhākṣarāṇi
|
Vocative |
प्रतिषेधाक्षर
pratiṣedhākṣara
|
प्रतिषेधाक्षरे
pratiṣedhākṣare
|
प्रतिषेधाक्षराणि
pratiṣedhākṣarāṇi
|
Accusative |
प्रतिषेधाक्षरम्
pratiṣedhākṣaram
|
प्रतिषेधाक्षरे
pratiṣedhākṣare
|
प्रतिषेधाक्षराणि
pratiṣedhākṣarāṇi
|
Instrumental |
प्रतिषेधाक्षरेण
pratiṣedhākṣareṇa
|
प्रतिषेधाक्षराभ्याम्
pratiṣedhākṣarābhyām
|
प्रतिषेधाक्षरैः
pratiṣedhākṣaraiḥ
|
Dative |
प्रतिषेधाक्षराय
pratiṣedhākṣarāya
|
प्रतिषेधाक्षराभ्याम्
pratiṣedhākṣarābhyām
|
प्रतिषेधाक्षरेभ्यः
pratiṣedhākṣarebhyaḥ
|
Ablative |
प्रतिषेधाक्षरात्
pratiṣedhākṣarāt
|
प्रतिषेधाक्षराभ्याम्
pratiṣedhākṣarābhyām
|
प्रतिषेधाक्षरेभ्यः
pratiṣedhākṣarebhyaḥ
|
Genitive |
प्रतिषेधाक्षरस्य
pratiṣedhākṣarasya
|
प्रतिषेधाक्षरयोः
pratiṣedhākṣarayoḥ
|
प्रतिषेधाक्षराणाम्
pratiṣedhākṣarāṇām
|
Locative |
प्रतिषेधाक्षरे
pratiṣedhākṣare
|
प्रतिषेधाक्षरयोः
pratiṣedhākṣarayoḥ
|
प्रतिषेधाक्षरेषु
pratiṣedhākṣareṣu
|