Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधाक्षर pratiṣedhākṣara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधाक्षरम् pratiṣedhākṣaram
प्रतिषेधाक्षरे pratiṣedhākṣare
प्रतिषेधाक्षराणि pratiṣedhākṣarāṇi
Vocative प्रतिषेधाक्षर pratiṣedhākṣara
प्रतिषेधाक्षरे pratiṣedhākṣare
प्रतिषेधाक्षराणि pratiṣedhākṣarāṇi
Accusative प्रतिषेधाक्षरम् pratiṣedhākṣaram
प्रतिषेधाक्षरे pratiṣedhākṣare
प्रतिषेधाक्षराणि pratiṣedhākṣarāṇi
Instrumental प्रतिषेधाक्षरेण pratiṣedhākṣareṇa
प्रतिषेधाक्षराभ्याम् pratiṣedhākṣarābhyām
प्रतिषेधाक्षरैः pratiṣedhākṣaraiḥ
Dative प्रतिषेधाक्षराय pratiṣedhākṣarāya
प्रतिषेधाक्षराभ्याम् pratiṣedhākṣarābhyām
प्रतिषेधाक्षरेभ्यः pratiṣedhākṣarebhyaḥ
Ablative प्रतिषेधाक्षरात् pratiṣedhākṣarāt
प्रतिषेधाक्षराभ्याम् pratiṣedhākṣarābhyām
प्रतिषेधाक्षरेभ्यः pratiṣedhākṣarebhyaḥ
Genitive प्रतिषेधाक्षरस्य pratiṣedhākṣarasya
प्रतिषेधाक्षरयोः pratiṣedhākṣarayoḥ
प्रतिषेधाक्षराणाम् pratiṣedhākṣarāṇām
Locative प्रतिषेधाक्षरे pratiṣedhākṣare
प्रतिषेधाक्षरयोः pratiṣedhākṣarayoḥ
प्रतिषेधाक्षरेषु pratiṣedhākṣareṣu