| Singular | Dual | Plural |
Nominativo |
प्रतिषेधाक्षरम्
pratiṣedhākṣaram
|
प्रतिषेधाक्षरे
pratiṣedhākṣare
|
प्रतिषेधाक्षराणि
pratiṣedhākṣarāṇi
|
Vocativo |
प्रतिषेधाक्षर
pratiṣedhākṣara
|
प्रतिषेधाक्षरे
pratiṣedhākṣare
|
प्रतिषेधाक्षराणि
pratiṣedhākṣarāṇi
|
Acusativo |
प्रतिषेधाक्षरम्
pratiṣedhākṣaram
|
प्रतिषेधाक्षरे
pratiṣedhākṣare
|
प्रतिषेधाक्षराणि
pratiṣedhākṣarāṇi
|
Instrumental |
प्रतिषेधाक्षरेण
pratiṣedhākṣareṇa
|
प्रतिषेधाक्षराभ्याम्
pratiṣedhākṣarābhyām
|
प्रतिषेधाक्षरैः
pratiṣedhākṣaraiḥ
|
Dativo |
प्रतिषेधाक्षराय
pratiṣedhākṣarāya
|
प्रतिषेधाक्षराभ्याम्
pratiṣedhākṣarābhyām
|
प्रतिषेधाक्षरेभ्यः
pratiṣedhākṣarebhyaḥ
|
Ablativo |
प्रतिषेधाक्षरात्
pratiṣedhākṣarāt
|
प्रतिषेधाक्षराभ्याम्
pratiṣedhākṣarābhyām
|
प्रतिषेधाक्षरेभ्यः
pratiṣedhākṣarebhyaḥ
|
Genitivo |
प्रतिषेधाक्षरस्य
pratiṣedhākṣarasya
|
प्रतिषेधाक्षरयोः
pratiṣedhākṣarayoḥ
|
प्रतिषेधाक्षराणाम्
pratiṣedhākṣarāṇām
|
Locativo |
प्रतिषेधाक्षरे
pratiṣedhākṣare
|
प्रतिषेधाक्षरयोः
pratiṣedhākṣarayoḥ
|
प्रतिषेधाक्षरेषु
pratiṣedhākṣareṣu
|