| Singular | Dual | Plural |
Nominative |
प्रतिषेधात्मका
pratiṣedhātmakā
|
प्रतिषेधात्मके
pratiṣedhātmake
|
प्रतिषेधात्मकाः
pratiṣedhātmakāḥ
|
Vocative |
प्रतिषेधात्मके
pratiṣedhātmake
|
प्रतिषेधात्मके
pratiṣedhātmake
|
प्रतिषेधात्मकाः
pratiṣedhātmakāḥ
|
Accusative |
प्रतिषेधात्मकाम्
pratiṣedhātmakām
|
प्रतिषेधात्मके
pratiṣedhātmake
|
प्रतिषेधात्मकाः
pratiṣedhātmakāḥ
|
Instrumental |
प्रतिषेधात्मकया
pratiṣedhātmakayā
|
प्रतिषेधात्मकाभ्याम्
pratiṣedhātmakābhyām
|
प्रतिषेधात्मकाभिः
pratiṣedhātmakābhiḥ
|
Dative |
प्रतिषेधात्मकायै
pratiṣedhātmakāyai
|
प्रतिषेधात्मकाभ्याम्
pratiṣedhātmakābhyām
|
प्रतिषेधात्मकाभ्यः
pratiṣedhātmakābhyaḥ
|
Ablative |
प्रतिषेधात्मकायाः
pratiṣedhātmakāyāḥ
|
प्रतिषेधात्मकाभ्याम्
pratiṣedhātmakābhyām
|
प्रतिषेधात्मकाभ्यः
pratiṣedhātmakābhyaḥ
|
Genitive |
प्रतिषेधात्मकायाः
pratiṣedhātmakāyāḥ
|
प्रतिषेधात्मकयोः
pratiṣedhātmakayoḥ
|
प्रतिषेधात्मकानाम्
pratiṣedhātmakānām
|
Locative |
प्रतिषेधात्मकायाम्
pratiṣedhātmakāyām
|
प्रतिषेधात्मकयोः
pratiṣedhātmakayoḥ
|
प्रतिषेधात्मकासु
pratiṣedhātmakāsu
|