Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधात्मका pratiṣedhātmakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधात्मका pratiṣedhātmakā
प्रतिषेधात्मके pratiṣedhātmake
प्रतिषेधात्मकाः pratiṣedhātmakāḥ
Vocative प्रतिषेधात्मके pratiṣedhātmake
प्रतिषेधात्मके pratiṣedhātmake
प्रतिषेधात्मकाः pratiṣedhātmakāḥ
Accusative प्रतिषेधात्मकाम् pratiṣedhātmakām
प्रतिषेधात्मके pratiṣedhātmake
प्रतिषेधात्मकाः pratiṣedhātmakāḥ
Instrumental प्रतिषेधात्मकया pratiṣedhātmakayā
प्रतिषेधात्मकाभ्याम् pratiṣedhātmakābhyām
प्रतिषेधात्मकाभिः pratiṣedhātmakābhiḥ
Dative प्रतिषेधात्मकायै pratiṣedhātmakāyai
प्रतिषेधात्मकाभ्याम् pratiṣedhātmakābhyām
प्रतिषेधात्मकाभ्यः pratiṣedhātmakābhyaḥ
Ablative प्रतिषेधात्मकायाः pratiṣedhātmakāyāḥ
प्रतिषेधात्मकाभ्याम् pratiṣedhātmakābhyām
प्रतिषेधात्मकाभ्यः pratiṣedhātmakābhyaḥ
Genitive प्रतिषेधात्मकायाः pratiṣedhātmakāyāḥ
प्रतिषेधात्मकयोः pratiṣedhātmakayoḥ
प्रतिषेधात्मकानाम् pratiṣedhātmakānām
Locative प्रतिषेधात्मकायाम् pratiṣedhātmakāyām
प्रतिषेधात्मकयोः pratiṣedhātmakayoḥ
प्रतिषेधात्मकासु pratiṣedhātmakāsu