| Singular | Dual | Plural |
Nominativo |
प्रतिषेधात्मका
pratiṣedhātmakā
|
प्रतिषेधात्मके
pratiṣedhātmake
|
प्रतिषेधात्मकाः
pratiṣedhātmakāḥ
|
Vocativo |
प्रतिषेधात्मके
pratiṣedhātmake
|
प्रतिषेधात्मके
pratiṣedhātmake
|
प्रतिषेधात्मकाः
pratiṣedhātmakāḥ
|
Acusativo |
प्रतिषेधात्मकाम्
pratiṣedhātmakām
|
प्रतिषेधात्मके
pratiṣedhātmake
|
प्रतिषेधात्मकाः
pratiṣedhātmakāḥ
|
Instrumental |
प्रतिषेधात्मकया
pratiṣedhātmakayā
|
प्रतिषेधात्मकाभ्याम्
pratiṣedhātmakābhyām
|
प्रतिषेधात्मकाभिः
pratiṣedhātmakābhiḥ
|
Dativo |
प्रतिषेधात्मकायै
pratiṣedhātmakāyai
|
प्रतिषेधात्मकाभ्याम्
pratiṣedhātmakābhyām
|
प्रतिषेधात्मकाभ्यः
pratiṣedhātmakābhyaḥ
|
Ablativo |
प्रतिषेधात्मकायाः
pratiṣedhātmakāyāḥ
|
प्रतिषेधात्मकाभ्याम्
pratiṣedhātmakābhyām
|
प्रतिषेधात्मकाभ्यः
pratiṣedhātmakābhyaḥ
|
Genitivo |
प्रतिषेधात्मकायाः
pratiṣedhātmakāyāḥ
|
प्रतिषेधात्मकयोः
pratiṣedhātmakayoḥ
|
प्रतिषेधात्मकानाम्
pratiṣedhātmakānām
|
Locativo |
प्रतिषेधात्मकायाम्
pratiṣedhātmakāyām
|
प्रतिषेधात्मकयोः
pratiṣedhātmakayoḥ
|
प्रतिषेधात्मकासु
pratiṣedhātmakāsu
|