| Singular | Dual | Plural |
Nominative |
प्रतिषेधोपमा
pratiṣedhopamā
|
प्रतिषेधोपमे
pratiṣedhopame
|
प्रतिषेधोपमाः
pratiṣedhopamāḥ
|
Vocative |
प्रतिषेधोपमे
pratiṣedhopame
|
प्रतिषेधोपमे
pratiṣedhopame
|
प्रतिषेधोपमाः
pratiṣedhopamāḥ
|
Accusative |
प्रतिषेधोपमाम्
pratiṣedhopamām
|
प्रतिषेधोपमे
pratiṣedhopame
|
प्रतिषेधोपमाः
pratiṣedhopamāḥ
|
Instrumental |
प्रतिषेधोपमया
pratiṣedhopamayā
|
प्रतिषेधोपमाभ्याम्
pratiṣedhopamābhyām
|
प्रतिषेधोपमाभिः
pratiṣedhopamābhiḥ
|
Dative |
प्रतिषेधोपमायै
pratiṣedhopamāyai
|
प्रतिषेधोपमाभ्याम्
pratiṣedhopamābhyām
|
प्रतिषेधोपमाभ्यः
pratiṣedhopamābhyaḥ
|
Ablative |
प्रतिषेधोपमायाः
pratiṣedhopamāyāḥ
|
प्रतिषेधोपमाभ्याम्
pratiṣedhopamābhyām
|
प्रतिषेधोपमाभ्यः
pratiṣedhopamābhyaḥ
|
Genitive |
प्रतिषेधोपमायाः
pratiṣedhopamāyāḥ
|
प्रतिषेधोपमयोः
pratiṣedhopamayoḥ
|
प्रतिषेधोपमानाम्
pratiṣedhopamānām
|
Locative |
प्रतिषेधोपमायाम्
pratiṣedhopamāyām
|
प्रतिषेधोपमयोः
pratiṣedhopamayoḥ
|
प्रतिषेधोपमासु
pratiṣedhopamāsu
|