| Singular | Dual | Plural |
Nominativo |
प्रतिषेधोपमा
pratiṣedhopamā
|
प्रतिषेधोपमे
pratiṣedhopame
|
प्रतिषेधोपमाः
pratiṣedhopamāḥ
|
Vocativo |
प्रतिषेधोपमे
pratiṣedhopame
|
प्रतिषेधोपमे
pratiṣedhopame
|
प्रतिषेधोपमाः
pratiṣedhopamāḥ
|
Acusativo |
प्रतिषेधोपमाम्
pratiṣedhopamām
|
प्रतिषेधोपमे
pratiṣedhopame
|
प्रतिषेधोपमाः
pratiṣedhopamāḥ
|
Instrumental |
प्रतिषेधोपमया
pratiṣedhopamayā
|
प्रतिषेधोपमाभ्याम्
pratiṣedhopamābhyām
|
प्रतिषेधोपमाभिः
pratiṣedhopamābhiḥ
|
Dativo |
प्रतिषेधोपमायै
pratiṣedhopamāyai
|
प्रतिषेधोपमाभ्याम्
pratiṣedhopamābhyām
|
प्रतिषेधोपमाभ्यः
pratiṣedhopamābhyaḥ
|
Ablativo |
प्रतिषेधोपमायाः
pratiṣedhopamāyāḥ
|
प्रतिषेधोपमाभ्याम्
pratiṣedhopamābhyām
|
प्रतिषेधोपमाभ्यः
pratiṣedhopamābhyaḥ
|
Genitivo |
प्रतिषेधोपमायाः
pratiṣedhopamāyāḥ
|
प्रतिषेधोपमयोः
pratiṣedhopamayoḥ
|
प्रतिषेधोपमानाम्
pratiṣedhopamānām
|
Locativo |
प्रतिषेधोपमायाम्
pratiṣedhopamāyām
|
प्रतिषेधोपमयोः
pratiṣedhopamayoḥ
|
प्रतिषेधोपमासु
pratiṣedhopamāsu
|