Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधक pratiṣedhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधकः pratiṣedhakaḥ
प्रतिषेधकौ pratiṣedhakau
प्रतिषेधकाः pratiṣedhakāḥ
Vocative प्रतिषेधक pratiṣedhaka
प्रतिषेधकौ pratiṣedhakau
प्रतिषेधकाः pratiṣedhakāḥ
Accusative प्रतिषेधकम् pratiṣedhakam
प्रतिषेधकौ pratiṣedhakau
प्रतिषेधकान् pratiṣedhakān
Instrumental प्रतिषेधकेन pratiṣedhakena
प्रतिषेधकाभ्याम् pratiṣedhakābhyām
प्रतिषेधकैः pratiṣedhakaiḥ
Dative प्रतिषेधकाय pratiṣedhakāya
प्रतिषेधकाभ्याम् pratiṣedhakābhyām
प्रतिषेधकेभ्यः pratiṣedhakebhyaḥ
Ablative प्रतिषेधकात् pratiṣedhakāt
प्रतिषेधकाभ्याम् pratiṣedhakābhyām
प्रतिषेधकेभ्यः pratiṣedhakebhyaḥ
Genitive प्रतिषेधकस्य pratiṣedhakasya
प्रतिषेधकयोः pratiṣedhakayoḥ
प्रतिषेधकानाम् pratiṣedhakānām
Locative प्रतिषेधके pratiṣedhake
प्रतिषेधकयोः pratiṣedhakayoḥ
प्रतिषेधकेषु pratiṣedhakeṣu