| Singular | Dual | Plural |
Nominativo |
प्रतिषेधकः
pratiṣedhakaḥ
|
प्रतिषेधकौ
pratiṣedhakau
|
प्रतिषेधकाः
pratiṣedhakāḥ
|
Vocativo |
प्रतिषेधक
pratiṣedhaka
|
प्रतिषेधकौ
pratiṣedhakau
|
प्रतिषेधकाः
pratiṣedhakāḥ
|
Acusativo |
प्रतिषेधकम्
pratiṣedhakam
|
प्रतिषेधकौ
pratiṣedhakau
|
प्रतिषेधकान्
pratiṣedhakān
|
Instrumental |
प्रतिषेधकेन
pratiṣedhakena
|
प्रतिषेधकाभ्याम्
pratiṣedhakābhyām
|
प्रतिषेधकैः
pratiṣedhakaiḥ
|
Dativo |
प्रतिषेधकाय
pratiṣedhakāya
|
प्रतिषेधकाभ्याम्
pratiṣedhakābhyām
|
प्रतिषेधकेभ्यः
pratiṣedhakebhyaḥ
|
Ablativo |
प्रतिषेधकात्
pratiṣedhakāt
|
प्रतिषेधकाभ्याम्
pratiṣedhakābhyām
|
प्रतिषेधकेभ्यः
pratiṣedhakebhyaḥ
|
Genitivo |
प्रतिषेधकस्य
pratiṣedhakasya
|
प्रतिषेधकयोः
pratiṣedhakayoḥ
|
प्रतिषेधकानाम्
pratiṣedhakānām
|
Locativo |
प्रतिषेधके
pratiṣedhake
|
प्रतिषेधकयोः
pratiṣedhakayoḥ
|
प्रतिषेधकेषु
pratiṣedhakeṣu
|