Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधिका pratiṣedhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधिका pratiṣedhikā
प्रतिषेधिके pratiṣedhike
प्रतिषेधिकाः pratiṣedhikāḥ
Vocative प्रतिषेधिके pratiṣedhike
प्रतिषेधिके pratiṣedhike
प्रतिषेधिकाः pratiṣedhikāḥ
Accusative प्रतिषेधिकाम् pratiṣedhikām
प्रतिषेधिके pratiṣedhike
प्रतिषेधिकाः pratiṣedhikāḥ
Instrumental प्रतिषेधिकया pratiṣedhikayā
प्रतिषेधिकाभ्याम् pratiṣedhikābhyām
प्रतिषेधिकाभिः pratiṣedhikābhiḥ
Dative प्रतिषेधिकायै pratiṣedhikāyai
प्रतिषेधिकाभ्याम् pratiṣedhikābhyām
प्रतिषेधिकाभ्यः pratiṣedhikābhyaḥ
Ablative प्रतिषेधिकायाः pratiṣedhikāyāḥ
प्रतिषेधिकाभ्याम् pratiṣedhikābhyām
प्रतिषेधिकाभ्यः pratiṣedhikābhyaḥ
Genitive प्रतिषेधिकायाः pratiṣedhikāyāḥ
प्रतिषेधिकयोः pratiṣedhikayoḥ
प्रतिषेधिकानाम् pratiṣedhikānām
Locative प्रतिषेधिकायाम् pratiṣedhikāyām
प्रतिषेधिकयोः pratiṣedhikayoḥ
प्रतिषेधिकासु pratiṣedhikāsu