| Singular | Dual | Plural |
Nominativo |
प्रतिषेधिका
pratiṣedhikā
|
प्रतिषेधिके
pratiṣedhike
|
प्रतिषेधिकाः
pratiṣedhikāḥ
|
Vocativo |
प्रतिषेधिके
pratiṣedhike
|
प्रतिषेधिके
pratiṣedhike
|
प्रतिषेधिकाः
pratiṣedhikāḥ
|
Acusativo |
प्रतिषेधिकाम्
pratiṣedhikām
|
प्रतिषेधिके
pratiṣedhike
|
प्रतिषेधिकाः
pratiṣedhikāḥ
|
Instrumental |
प्रतिषेधिकया
pratiṣedhikayā
|
प्रतिषेधिकाभ्याम्
pratiṣedhikābhyām
|
प्रतिषेधिकाभिः
pratiṣedhikābhiḥ
|
Dativo |
प्रतिषेधिकायै
pratiṣedhikāyai
|
प्रतिषेधिकाभ्याम्
pratiṣedhikābhyām
|
प्रतिषेधिकाभ्यः
pratiṣedhikābhyaḥ
|
Ablativo |
प्रतिषेधिकायाः
pratiṣedhikāyāḥ
|
प्रतिषेधिकाभ्याम्
pratiṣedhikābhyām
|
प्रतिषेधिकाभ्यः
pratiṣedhikābhyaḥ
|
Genitivo |
प्रतिषेधिकायाः
pratiṣedhikāyāḥ
|
प्रतिषेधिकयोः
pratiṣedhikayoḥ
|
प्रतिषेधिकानाम्
pratiṣedhikānām
|
Locativo |
प्रतिषेधिकायाम्
pratiṣedhikāyām
|
प्रतिषेधिकयोः
pratiṣedhikayoḥ
|
प्रतिषेधिकासु
pratiṣedhikāsu
|