Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधनीया pratiṣedhanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधनीया pratiṣedhanīyā
प्रतिषेधनीये pratiṣedhanīye
प्रतिषेधनीयाः pratiṣedhanīyāḥ
Vocative प्रतिषेधनीये pratiṣedhanīye
प्रतिषेधनीये pratiṣedhanīye
प्रतिषेधनीयाः pratiṣedhanīyāḥ
Accusative प्रतिषेधनीयाम् pratiṣedhanīyām
प्रतिषेधनीये pratiṣedhanīye
प्रतिषेधनीयाः pratiṣedhanīyāḥ
Instrumental प्रतिषेधनीयया pratiṣedhanīyayā
प्रतिषेधनीयाभ्याम् pratiṣedhanīyābhyām
प्रतिषेधनीयाभिः pratiṣedhanīyābhiḥ
Dative प्रतिषेधनीयायै pratiṣedhanīyāyai
प्रतिषेधनीयाभ्याम् pratiṣedhanīyābhyām
प्रतिषेधनीयाभ्यः pratiṣedhanīyābhyaḥ
Ablative प्रतिषेधनीयायाः pratiṣedhanīyāyāḥ
प्रतिषेधनीयाभ्याम् pratiṣedhanīyābhyām
प्रतिषेधनीयाभ्यः pratiṣedhanīyābhyaḥ
Genitive प्रतिषेधनीयायाः pratiṣedhanīyāyāḥ
प्रतिषेधनीययोः pratiṣedhanīyayoḥ
प्रतिषेधनीयानाम् pratiṣedhanīyānām
Locative प्रतिषेधनीयायाम् pratiṣedhanīyāyām
प्रतिषेधनीययोः pratiṣedhanīyayoḥ
प्रतिषेधनीयासु pratiṣedhanīyāsu