| Singular | Dual | Plural |
Nominativo |
प्रतिषेधनीया
pratiṣedhanīyā
|
प्रतिषेधनीये
pratiṣedhanīye
|
प्रतिषेधनीयाः
pratiṣedhanīyāḥ
|
Vocativo |
प्रतिषेधनीये
pratiṣedhanīye
|
प्रतिषेधनीये
pratiṣedhanīye
|
प्रतिषेधनीयाः
pratiṣedhanīyāḥ
|
Acusativo |
प्रतिषेधनीयाम्
pratiṣedhanīyām
|
प्रतिषेधनीये
pratiṣedhanīye
|
प्रतिषेधनीयाः
pratiṣedhanīyāḥ
|
Instrumental |
प्रतिषेधनीयया
pratiṣedhanīyayā
|
प्रतिषेधनीयाभ्याम्
pratiṣedhanīyābhyām
|
प्रतिषेधनीयाभिः
pratiṣedhanīyābhiḥ
|
Dativo |
प्रतिषेधनीयायै
pratiṣedhanīyāyai
|
प्रतिषेधनीयाभ्याम्
pratiṣedhanīyābhyām
|
प्रतिषेधनीयाभ्यः
pratiṣedhanīyābhyaḥ
|
Ablativo |
प्रतिषेधनीयायाः
pratiṣedhanīyāyāḥ
|
प्रतिषेधनीयाभ्याम्
pratiṣedhanīyābhyām
|
प्रतिषेधनीयाभ्यः
pratiṣedhanīyābhyaḥ
|
Genitivo |
प्रतिषेधनीयायाः
pratiṣedhanīyāyāḥ
|
प्रतिषेधनीययोः
pratiṣedhanīyayoḥ
|
प्रतिषेधनीयानाम्
pratiṣedhanīyānām
|
Locativo |
प्रतिषेधनीयायाम्
pratiṣedhanīyāyām
|
प्रतिषेधनीययोः
pratiṣedhanīyayoḥ
|
प्रतिषेधनीयासु
pratiṣedhanīyāsu
|