| Singular | Dual | Plural |
Nominative |
प्रतिषेधयित्री
pratiṣedhayitrī
|
प्रतिषेधयित्र्यौ
pratiṣedhayitryau
|
प्रतिषेधयित्र्यः
pratiṣedhayitryaḥ
|
Vocative |
प्रतिषेधयित्रि
pratiṣedhayitri
|
प्रतिषेधयित्र्यौ
pratiṣedhayitryau
|
प्रतिषेधयित्र्यः
pratiṣedhayitryaḥ
|
Accusative |
प्रतिषेधयित्रीम्
pratiṣedhayitrīm
|
प्रतिषेधयित्र्यौ
pratiṣedhayitryau
|
प्रतिषेधयित्रीः
pratiṣedhayitrīḥ
|
Instrumental |
प्रतिषेधयित्र्या
pratiṣedhayitryā
|
प्रतिषेधयित्रीभ्याम्
pratiṣedhayitrībhyām
|
प्रतिषेधयित्रीभिः
pratiṣedhayitrībhiḥ
|
Dative |
प्रतिषेधयित्र्यै
pratiṣedhayitryai
|
प्रतिषेधयित्रीभ्याम्
pratiṣedhayitrībhyām
|
प्रतिषेधयित्रीभ्यः
pratiṣedhayitrībhyaḥ
|
Ablative |
प्रतिषेधयित्र्याः
pratiṣedhayitryāḥ
|
प्रतिषेधयित्रीभ्याम्
pratiṣedhayitrībhyām
|
प्रतिषेधयित्रीभ्यः
pratiṣedhayitrībhyaḥ
|
Genitive |
प्रतिषेधयित्र्याः
pratiṣedhayitryāḥ
|
प्रतिषेधयित्र्योः
pratiṣedhayitryoḥ
|
प्रतिषेधयित्रीणाम्
pratiṣedhayitrīṇām
|
Locative |
प्रतिषेधयित्र्याम्
pratiṣedhayitryām
|
प्रतिषेधयित्र्योः
pratiṣedhayitryoḥ
|
प्रतिषेधयित्रीषु
pratiṣedhayitrīṣu
|