Sanskrit tools

Sanskrit declension


Declension of प्रतिषेध्या pratiṣedhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेध्या pratiṣedhyā
प्रतिषेध्ये pratiṣedhye
प्रतिषेध्याः pratiṣedhyāḥ
Vocative प्रतिषेध्ये pratiṣedhye
प्रतिषेध्ये pratiṣedhye
प्रतिषेध्याः pratiṣedhyāḥ
Accusative प्रतिषेध्याम् pratiṣedhyām
प्रतिषेध्ये pratiṣedhye
प्रतिषेध्याः pratiṣedhyāḥ
Instrumental प्रतिषेध्यया pratiṣedhyayā
प्रतिषेध्याभ्याम् pratiṣedhyābhyām
प्रतिषेध्याभिः pratiṣedhyābhiḥ
Dative प्रतिषेध्यायै pratiṣedhyāyai
प्रतिषेध्याभ्याम् pratiṣedhyābhyām
प्रतिषेध्याभ्यः pratiṣedhyābhyaḥ
Ablative प्रतिषेध्यायाः pratiṣedhyāyāḥ
प्रतिषेध्याभ्याम् pratiṣedhyābhyām
प्रतिषेध्याभ्यः pratiṣedhyābhyaḥ
Genitive प्रतिषेध्यायाः pratiṣedhyāyāḥ
प्रतिषेध्ययोः pratiṣedhyayoḥ
प्रतिषेध्यानाम् pratiṣedhyānām
Locative प्रतिषेध्यायाम् pratiṣedhyāyām
प्रतिषेध्ययोः pratiṣedhyayoḥ
प्रतिषेध्यासु pratiṣedhyāsu