| Singular | Dual | Plural |
Nominativo |
प्रतिषेध्या
pratiṣedhyā
|
प्रतिषेध्ये
pratiṣedhye
|
प्रतिषेध्याः
pratiṣedhyāḥ
|
Vocativo |
प्रतिषेध्ये
pratiṣedhye
|
प्रतिषेध्ये
pratiṣedhye
|
प्रतिषेध्याः
pratiṣedhyāḥ
|
Acusativo |
प्रतिषेध्याम्
pratiṣedhyām
|
प्रतिषेध्ये
pratiṣedhye
|
प्रतिषेध्याः
pratiṣedhyāḥ
|
Instrumental |
प्रतिषेध्यया
pratiṣedhyayā
|
प्रतिषेध्याभ्याम्
pratiṣedhyābhyām
|
प्रतिषेध्याभिः
pratiṣedhyābhiḥ
|
Dativo |
प्रतिषेध्यायै
pratiṣedhyāyai
|
प्रतिषेध्याभ्याम्
pratiṣedhyābhyām
|
प्रतिषेध्याभ्यः
pratiṣedhyābhyaḥ
|
Ablativo |
प्रतिषेध्यायाः
pratiṣedhyāyāḥ
|
प्रतिषेध्याभ्याम्
pratiṣedhyābhyām
|
प्रतिषेध्याभ्यः
pratiṣedhyābhyaḥ
|
Genitivo |
प्रतिषेध्यायाः
pratiṣedhyāyāḥ
|
प्रतिषेध्ययोः
pratiṣedhyayoḥ
|
प्रतिषेध्यानाम्
pratiṣedhyānām
|
Locativo |
प्रतिषेध्यायाम्
pratiṣedhyāyām
|
प्रतिषेध्ययोः
pratiṣedhyayoḥ
|
प्रतिषेध्यासु
pratiṣedhyāsu
|