Sanskrit tools

Sanskrit declension


Declension of प्रतिष्कष pratiṣkaṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्कषः pratiṣkaṣaḥ
प्रतिष्कषौ pratiṣkaṣau
प्रतिष्कषाः pratiṣkaṣāḥ
Vocative प्रतिष्कष pratiṣkaṣa
प्रतिष्कषौ pratiṣkaṣau
प्रतिष्कषाः pratiṣkaṣāḥ
Accusative प्रतिष्कषम् pratiṣkaṣam
प्रतिष्कषौ pratiṣkaṣau
प्रतिष्कषान् pratiṣkaṣān
Instrumental प्रतिष्कषेण pratiṣkaṣeṇa
प्रतिष्कषाभ्याम् pratiṣkaṣābhyām
प्रतिष्कषैः pratiṣkaṣaiḥ
Dative प्रतिष्कषाय pratiṣkaṣāya
प्रतिष्कषाभ्याम् pratiṣkaṣābhyām
प्रतिष्कषेभ्यः pratiṣkaṣebhyaḥ
Ablative प्रतिष्कषात् pratiṣkaṣāt
प्रतिष्कषाभ्याम् pratiṣkaṣābhyām
प्रतिष्कषेभ्यः pratiṣkaṣebhyaḥ
Genitive प्रतिष्कषस्य pratiṣkaṣasya
प्रतिष्कषयोः pratiṣkaṣayoḥ
प्रतिष्कषाणाम् pratiṣkaṣāṇām
Locative प्रतिष्कषे pratiṣkaṣe
प्रतिष्कषयोः pratiṣkaṣayoḥ
प्रतिष्कषेषु pratiṣkaṣeṣu