| Singular | Dual | Plural |
Nominativo |
प्रतिष्कषः
pratiṣkaṣaḥ
|
प्रतिष्कषौ
pratiṣkaṣau
|
प्रतिष्कषाः
pratiṣkaṣāḥ
|
Vocativo |
प्रतिष्कष
pratiṣkaṣa
|
प्रतिष्कषौ
pratiṣkaṣau
|
प्रतिष्कषाः
pratiṣkaṣāḥ
|
Acusativo |
प्रतिष्कषम्
pratiṣkaṣam
|
प्रतिष्कषौ
pratiṣkaṣau
|
प्रतिष्कषान्
pratiṣkaṣān
|
Instrumental |
प्रतिष्कषेण
pratiṣkaṣeṇa
|
प्रतिष्कषाभ्याम्
pratiṣkaṣābhyām
|
प्रतिष्कषैः
pratiṣkaṣaiḥ
|
Dativo |
प्रतिष्कषाय
pratiṣkaṣāya
|
प्रतिष्कषाभ्याम्
pratiṣkaṣābhyām
|
प्रतिष्कषेभ्यः
pratiṣkaṣebhyaḥ
|
Ablativo |
प्रतिष्कषात्
pratiṣkaṣāt
|
प्रतिष्कषाभ्याम्
pratiṣkaṣābhyām
|
प्रतिष्कषेभ्यः
pratiṣkaṣebhyaḥ
|
Genitivo |
प्रतिष्कषस्य
pratiṣkaṣasya
|
प्रतिष्कषयोः
pratiṣkaṣayoḥ
|
प्रतिष्कषाणाम्
pratiṣkaṣāṇām
|
Locativo |
प्रतिष्कषे
pratiṣkaṣe
|
प्रतिष्कषयोः
pratiṣkaṣayoḥ
|
प्रतिष्कषेषु
pratiṣkaṣeṣu
|