Sanskrit tools

Sanskrit declension


Declension of प्रतिष्कस pratiṣkasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्कसः pratiṣkasaḥ
प्रतिष्कसौ pratiṣkasau
प्रतिष्कसाः pratiṣkasāḥ
Vocative प्रतिष्कस pratiṣkasa
प्रतिष्कसौ pratiṣkasau
प्रतिष्कसाः pratiṣkasāḥ
Accusative प्रतिष्कसम् pratiṣkasam
प्रतिष्कसौ pratiṣkasau
प्रतिष्कसान् pratiṣkasān
Instrumental प्रतिष्कसेन pratiṣkasena
प्रतिष्कसाभ्याम् pratiṣkasābhyām
प्रतिष्कसैः pratiṣkasaiḥ
Dative प्रतिष्कसाय pratiṣkasāya
प्रतिष्कसाभ्याम् pratiṣkasābhyām
प्रतिष्कसेभ्यः pratiṣkasebhyaḥ
Ablative प्रतिष्कसात् pratiṣkasāt
प्रतिष्कसाभ्याम् pratiṣkasābhyām
प्रतिष्कसेभ्यः pratiṣkasebhyaḥ
Genitive प्रतिष्कसस्य pratiṣkasasya
प्रतिष्कसयोः pratiṣkasayoḥ
प्रतिष्कसानाम् pratiṣkasānām
Locative प्रतिष्कसे pratiṣkase
प्रतिष्कसयोः pratiṣkasayoḥ
प्रतिष्कसेषु pratiṣkaseṣu