| Singular | Dual | Plural |
Nominativo |
प्रतिष्कसः
pratiṣkasaḥ
|
प्रतिष्कसौ
pratiṣkasau
|
प्रतिष्कसाः
pratiṣkasāḥ
|
Vocativo |
प्रतिष्कस
pratiṣkasa
|
प्रतिष्कसौ
pratiṣkasau
|
प्रतिष्कसाः
pratiṣkasāḥ
|
Acusativo |
प्रतिष्कसम्
pratiṣkasam
|
प्रतिष्कसौ
pratiṣkasau
|
प्रतिष्कसान्
pratiṣkasān
|
Instrumental |
प्रतिष्कसेन
pratiṣkasena
|
प्रतिष्कसाभ्याम्
pratiṣkasābhyām
|
प्रतिष्कसैः
pratiṣkasaiḥ
|
Dativo |
प्रतिष्कसाय
pratiṣkasāya
|
प्रतिष्कसाभ्याम्
pratiṣkasābhyām
|
प्रतिष्कसेभ्यः
pratiṣkasebhyaḥ
|
Ablativo |
प्रतिष्कसात्
pratiṣkasāt
|
प्रतिष्कसाभ्याम्
pratiṣkasābhyām
|
प्रतिष्कसेभ्यः
pratiṣkasebhyaḥ
|
Genitivo |
प्रतिष्कसस्य
pratiṣkasasya
|
प्रतिष्कसयोः
pratiṣkasayoḥ
|
प्रतिष्कसानाम्
pratiṣkasānām
|
Locativo |
प्रतिष्कसे
pratiṣkase
|
प्रतिष्कसयोः
pratiṣkasayoḥ
|
प्रतिष्कसेषु
pratiṣkaseṣu
|