Sanskrit tools

Sanskrit declension


Declension of प्रतिष्टब्ध pratiṣṭabdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्टब्धम् pratiṣṭabdham
प्रतिष्टब्धे pratiṣṭabdhe
प्रतिष्टब्धानि pratiṣṭabdhāni
Vocative प्रतिष्टब्ध pratiṣṭabdha
प्रतिष्टब्धे pratiṣṭabdhe
प्रतिष्टब्धानि pratiṣṭabdhāni
Accusative प्रतिष्टब्धम् pratiṣṭabdham
प्रतिष्टब्धे pratiṣṭabdhe
प्रतिष्टब्धानि pratiṣṭabdhāni
Instrumental प्रतिष्टब्धेन pratiṣṭabdhena
प्रतिष्टब्धाभ्याम् pratiṣṭabdhābhyām
प्रतिष्टब्धैः pratiṣṭabdhaiḥ
Dative प्रतिष्टब्धाय pratiṣṭabdhāya
प्रतिष्टब्धाभ्याम् pratiṣṭabdhābhyām
प्रतिष्टब्धेभ्यः pratiṣṭabdhebhyaḥ
Ablative प्रतिष्टब्धात् pratiṣṭabdhāt
प्रतिष्टब्धाभ्याम् pratiṣṭabdhābhyām
प्रतिष्टब्धेभ्यः pratiṣṭabdhebhyaḥ
Genitive प्रतिष्टब्धस्य pratiṣṭabdhasya
प्रतिष्टब्धयोः pratiṣṭabdhayoḥ
प्रतिष्टब्धानाम् pratiṣṭabdhānām
Locative प्रतिष्टब्धे pratiṣṭabdhe
प्रतिष्टब्धयोः pratiṣṭabdhayoḥ
प्रतिष्टब्धेषु pratiṣṭabdheṣu