| Singular | Dual | Plural |
Nominativo |
प्रतिष्टब्धम्
pratiṣṭabdham
|
प्रतिष्टब्धे
pratiṣṭabdhe
|
प्रतिष्टब्धानि
pratiṣṭabdhāni
|
Vocativo |
प्रतिष्टब्ध
pratiṣṭabdha
|
प्रतिष्टब्धे
pratiṣṭabdhe
|
प्रतिष्टब्धानि
pratiṣṭabdhāni
|
Acusativo |
प्रतिष्टब्धम्
pratiṣṭabdham
|
प्रतिष्टब्धे
pratiṣṭabdhe
|
प्रतिष्टब्धानि
pratiṣṭabdhāni
|
Instrumental |
प्रतिष्टब्धेन
pratiṣṭabdhena
|
प्रतिष्टब्धाभ्याम्
pratiṣṭabdhābhyām
|
प्रतिष्टब्धैः
pratiṣṭabdhaiḥ
|
Dativo |
प्रतिष्टब्धाय
pratiṣṭabdhāya
|
प्रतिष्टब्धाभ्याम्
pratiṣṭabdhābhyām
|
प्रतिष्टब्धेभ्यः
pratiṣṭabdhebhyaḥ
|
Ablativo |
प्रतिष्टब्धात्
pratiṣṭabdhāt
|
प्रतिष्टब्धाभ्याम्
pratiṣṭabdhābhyām
|
प्रतिष्टब्धेभ्यः
pratiṣṭabdhebhyaḥ
|
Genitivo |
प्रतिष्टब्धस्य
pratiṣṭabdhasya
|
प्रतिष्टब्धयोः
pratiṣṭabdhayoḥ
|
प्रतिष्टब्धानाम्
pratiṣṭabdhānām
|
Locativo |
प्रतिष्टब्धे
pratiṣṭabdhe
|
प्रतिष्टब्धयोः
pratiṣṭabdhayoḥ
|
प्रतिष्टब्धेषु
pratiṣṭabdheṣu
|