Sanskrit tools

Sanskrit declension


Declension of प्रतिष्टम्भ pratiṣṭambha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्टम्भः pratiṣṭambhaḥ
प्रतिष्टम्भौ pratiṣṭambhau
प्रतिष्टम्भाः pratiṣṭambhāḥ
Vocative प्रतिष्टम्भ pratiṣṭambha
प्रतिष्टम्भौ pratiṣṭambhau
प्रतिष्टम्भाः pratiṣṭambhāḥ
Accusative प्रतिष्टम्भम् pratiṣṭambham
प्रतिष्टम्भौ pratiṣṭambhau
प्रतिष्टम्भान् pratiṣṭambhān
Instrumental प्रतिष्टम्भेन pratiṣṭambhena
प्रतिष्टम्भाभ्याम् pratiṣṭambhābhyām
प्रतिष्टम्भैः pratiṣṭambhaiḥ
Dative प्रतिष्टम्भाय pratiṣṭambhāya
प्रतिष्टम्भाभ्याम् pratiṣṭambhābhyām
प्रतिष्टम्भेभ्यः pratiṣṭambhebhyaḥ
Ablative प्रतिष्टम्भात् pratiṣṭambhāt
प्रतिष्टम्भाभ्याम् pratiṣṭambhābhyām
प्रतिष्टम्भेभ्यः pratiṣṭambhebhyaḥ
Genitive प्रतिष्टम्भस्य pratiṣṭambhasya
प्रतिष्टम्भयोः pratiṣṭambhayoḥ
प्रतिष्टम्भानाम् pratiṣṭambhānām
Locative प्रतिष्टम्भे pratiṣṭambhe
प्रतिष्टम्भयोः pratiṣṭambhayoḥ
प्रतिष्टम्भेषु pratiṣṭambheṣu