| Singular | Dual | Plural |
Nominativo |
प्रतिष्टम्भः
pratiṣṭambhaḥ
|
प्रतिष्टम्भौ
pratiṣṭambhau
|
प्रतिष्टम्भाः
pratiṣṭambhāḥ
|
Vocativo |
प्रतिष्टम्भ
pratiṣṭambha
|
प्रतिष्टम्भौ
pratiṣṭambhau
|
प्रतिष्टम्भाः
pratiṣṭambhāḥ
|
Acusativo |
प्रतिष्टम्भम्
pratiṣṭambham
|
प्रतिष्टम्भौ
pratiṣṭambhau
|
प्रतिष्टम्भान्
pratiṣṭambhān
|
Instrumental |
प्रतिष्टम्भेन
pratiṣṭambhena
|
प्रतिष्टम्भाभ्याम्
pratiṣṭambhābhyām
|
प्रतिष्टम्भैः
pratiṣṭambhaiḥ
|
Dativo |
प्रतिष्टम्भाय
pratiṣṭambhāya
|
प्रतिष्टम्भाभ्याम्
pratiṣṭambhābhyām
|
प्रतिष्टम्भेभ्यः
pratiṣṭambhebhyaḥ
|
Ablativo |
प्रतिष्टम्भात्
pratiṣṭambhāt
|
प्रतिष्टम्भाभ्याम्
pratiṣṭambhābhyām
|
प्रतिष्टम्भेभ्यः
pratiṣṭambhebhyaḥ
|
Genitivo |
प्रतिष्टम्भस्य
pratiṣṭambhasya
|
प्रतिष्टम्भयोः
pratiṣṭambhayoḥ
|
प्रतिष्टम्भानाम्
pratiṣṭambhānām
|
Locativo |
प्रतिष्टम्भे
pratiṣṭambhe
|
प्रतिष्टम्भयोः
pratiṣṭambhayoḥ
|
प्रतिष्टम्भेषु
pratiṣṭambheṣu
|