| Singular | Dual | Plural |
Nominative |
प्रतिष्टम्भिनी
pratiṣṭambhinī
|
प्रतिष्टम्भिन्यौ
pratiṣṭambhinyau
|
प्रतिष्टम्भिन्यः
pratiṣṭambhinyaḥ
|
Vocative |
प्रतिष्टम्भिनि
pratiṣṭambhini
|
प्रतिष्टम्भिन्यौ
pratiṣṭambhinyau
|
प्रतिष्टम्भिन्यः
pratiṣṭambhinyaḥ
|
Accusative |
प्रतिष्टम्भिनीम्
pratiṣṭambhinīm
|
प्रतिष्टम्भिन्यौ
pratiṣṭambhinyau
|
प्रतिष्टम्भिनीः
pratiṣṭambhinīḥ
|
Instrumental |
प्रतिष्टम्भिन्या
pratiṣṭambhinyā
|
प्रतिष्टम्भिनीभ्याम्
pratiṣṭambhinībhyām
|
प्रतिष्टम्भिनीभिः
pratiṣṭambhinībhiḥ
|
Dative |
प्रतिष्टम्भिन्यै
pratiṣṭambhinyai
|
प्रतिष्टम्भिनीभ्याम्
pratiṣṭambhinībhyām
|
प्रतिष्टम्भिनीभ्यः
pratiṣṭambhinībhyaḥ
|
Ablative |
प्रतिष्टम्भिन्याः
pratiṣṭambhinyāḥ
|
प्रतिष्टम्भिनीभ्याम्
pratiṣṭambhinībhyām
|
प्रतिष्टम्भिनीभ्यः
pratiṣṭambhinībhyaḥ
|
Genitive |
प्रतिष्टम्भिन्याः
pratiṣṭambhinyāḥ
|
प्रतिष्टम्भिन्योः
pratiṣṭambhinyoḥ
|
प्रतिष्टम्भिनीनाम्
pratiṣṭambhinīnām
|
Locative |
प्रतिष्टम्भिन्याम्
pratiṣṭambhinyām
|
प्रतिष्टम्भिन्योः
pratiṣṭambhinyoḥ
|
प्रतिष्टम्भिनीषु
pratiṣṭambhinīṣu
|