Sanskrit tools

Sanskrit declension


Declension of प्रतिष्टम्भिन् pratiṣṭambhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रतिष्टम्भि pratiṣṭambhi
प्रतिष्टम्भिनी pratiṣṭambhinī
प्रतिष्टम्भीनि pratiṣṭambhīni
Vocative प्रतिष्टम्भि pratiṣṭambhi
प्रतिष्टम्भिन् pratiṣṭambhin
प्रतिष्टम्भिनी pratiṣṭambhinī
प्रतिष्टम्भीनि pratiṣṭambhīni
Accusative प्रतिष्टम्भि pratiṣṭambhi
प्रतिष्टम्भिनी pratiṣṭambhinī
प्रतिष्टम्भीनि pratiṣṭambhīni
Instrumental प्रतिष्टम्भिना pratiṣṭambhinā
प्रतिष्टम्भिभ्याम् pratiṣṭambhibhyām
प्रतिष्टम्भिभिः pratiṣṭambhibhiḥ
Dative प्रतिष्टम्भिने pratiṣṭambhine
प्रतिष्टम्भिभ्याम् pratiṣṭambhibhyām
प्रतिष्टम्भिभ्यः pratiṣṭambhibhyaḥ
Ablative प्रतिष्टम्भिनः pratiṣṭambhinaḥ
प्रतिष्टम्भिभ्याम् pratiṣṭambhibhyām
प्रतिष्टम्भिभ्यः pratiṣṭambhibhyaḥ
Genitive प्रतिष्टम्भिनः pratiṣṭambhinaḥ
प्रतिष्टम्भिनोः pratiṣṭambhinoḥ
प्रतिष्टम्भिनाम् pratiṣṭambhinām
Locative प्रतिष्टम्भिनि pratiṣṭambhini
प्रतिष्टम्भिनोः pratiṣṭambhinoḥ
प्रतिष्टम्भिषु pratiṣṭambhiṣu