Singular | Dual | Plural | |
Nominativo |
प्रतिष्टम्भि
pratiṣṭambhi |
प्रतिष्टम्भिनी
pratiṣṭambhinī |
प्रतिष्टम्भीनि
pratiṣṭambhīni |
Vocativo |
प्रतिष्टम्भि
pratiṣṭambhi प्रतिष्टम्भिन् pratiṣṭambhin |
प्रतिष्टम्भिनी
pratiṣṭambhinī |
प्रतिष्टम्भीनि
pratiṣṭambhīni |
Acusativo |
प्रतिष्टम्भि
pratiṣṭambhi |
प्रतिष्टम्भिनी
pratiṣṭambhinī |
प्रतिष्टम्भीनि
pratiṣṭambhīni |
Instrumental |
प्रतिष्टम्भिना
pratiṣṭambhinā |
प्रतिष्टम्भिभ्याम्
pratiṣṭambhibhyām |
प्रतिष्टम्भिभिः
pratiṣṭambhibhiḥ |
Dativo |
प्रतिष्टम्भिने
pratiṣṭambhine |
प्रतिष्टम्भिभ्याम्
pratiṣṭambhibhyām |
प्रतिष्टम्भिभ्यः
pratiṣṭambhibhyaḥ |
Ablativo |
प्रतिष्टम्भिनः
pratiṣṭambhinaḥ |
प्रतिष्टम्भिभ्याम्
pratiṣṭambhibhyām |
प्रतिष्टम्भिभ्यः
pratiṣṭambhibhyaḥ |
Genitivo |
प्रतिष्टम्भिनः
pratiṣṭambhinaḥ |
प्रतिष्टम्भिनोः
pratiṣṭambhinoḥ |
प्रतिष्टम्भिनाम्
pratiṣṭambhinām |
Locativo |
प्रतिष्टम्भिनि
pratiṣṭambhini |
प्रतिष्टम्भिनोः
pratiṣṭambhinoḥ |
प्रतिष्टम्भिषु
pratiṣṭambhiṣu |