| Singular | Dual | Plural |
Nominative |
प्रतिष्ठाकल्पलता
pratiṣṭhākalpalatā
|
प्रतिष्ठाकल्पलते
pratiṣṭhākalpalate
|
प्रतिष्ठाकल्पलताः
pratiṣṭhākalpalatāḥ
|
Vocative |
प्रतिष्ठाकल्पलते
pratiṣṭhākalpalate
|
प्रतिष्ठाकल्पलते
pratiṣṭhākalpalate
|
प्रतिष्ठाकल्पलताः
pratiṣṭhākalpalatāḥ
|
Accusative |
प्रतिष्ठाकल्पलताम्
pratiṣṭhākalpalatām
|
प्रतिष्ठाकल्पलते
pratiṣṭhākalpalate
|
प्रतिष्ठाकल्पलताः
pratiṣṭhākalpalatāḥ
|
Instrumental |
प्रतिष्ठाकल्पलतया
pratiṣṭhākalpalatayā
|
प्रतिष्ठाकल्पलताभ्याम्
pratiṣṭhākalpalatābhyām
|
प्रतिष्ठाकल्पलताभिः
pratiṣṭhākalpalatābhiḥ
|
Dative |
प्रतिष्ठाकल्पलतायै
pratiṣṭhākalpalatāyai
|
प्रतिष्ठाकल्पलताभ्याम्
pratiṣṭhākalpalatābhyām
|
प्रतिष्ठाकल्पलताभ्यः
pratiṣṭhākalpalatābhyaḥ
|
Ablative |
प्रतिष्ठाकल्पलतायाः
pratiṣṭhākalpalatāyāḥ
|
प्रतिष्ठाकल्पलताभ्याम्
pratiṣṭhākalpalatābhyām
|
प्रतिष्ठाकल्पलताभ्यः
pratiṣṭhākalpalatābhyaḥ
|
Genitive |
प्रतिष्ठाकल्पलतायाः
pratiṣṭhākalpalatāyāḥ
|
प्रतिष्ठाकल्पलतयोः
pratiṣṭhākalpalatayoḥ
|
प्रतिष्ठाकल्पलतानाम्
pratiṣṭhākalpalatānām
|
Locative |
प्रतिष्ठाकल्पलतायाम्
pratiṣṭhākalpalatāyām
|
प्रतिष्ठाकल्पलतयोः
pratiṣṭhākalpalatayoḥ
|
प्रतिष्ठाकल्पलतासु
pratiṣṭhākalpalatāsu
|