| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठाकल्पलता
pratiṣṭhākalpalatā
|
प्रतिष्ठाकल्पलते
pratiṣṭhākalpalate
|
प्रतिष्ठाकल्पलताः
pratiṣṭhākalpalatāḥ
|
Vocativo |
प्रतिष्ठाकल्पलते
pratiṣṭhākalpalate
|
प्रतिष्ठाकल्पलते
pratiṣṭhākalpalate
|
प्रतिष्ठाकल्पलताः
pratiṣṭhākalpalatāḥ
|
Acusativo |
प्रतिष्ठाकल्पलताम्
pratiṣṭhākalpalatām
|
प्रतिष्ठाकल्पलते
pratiṣṭhākalpalate
|
प्रतिष्ठाकल्पलताः
pratiṣṭhākalpalatāḥ
|
Instrumental |
प्रतिष्ठाकल्पलतया
pratiṣṭhākalpalatayā
|
प्रतिष्ठाकल्पलताभ्याम्
pratiṣṭhākalpalatābhyām
|
प्रतिष्ठाकल्पलताभिः
pratiṣṭhākalpalatābhiḥ
|
Dativo |
प्रतिष्ठाकल्पलतायै
pratiṣṭhākalpalatāyai
|
प्रतिष्ठाकल्पलताभ्याम्
pratiṣṭhākalpalatābhyām
|
प्रतिष्ठाकल्पलताभ्यः
pratiṣṭhākalpalatābhyaḥ
|
Ablativo |
प्रतिष्ठाकल्पलतायाः
pratiṣṭhākalpalatāyāḥ
|
प्रतिष्ठाकल्पलताभ्याम्
pratiṣṭhākalpalatābhyām
|
प्रतिष्ठाकल्पलताभ्यः
pratiṣṭhākalpalatābhyaḥ
|
Genitivo |
प्रतिष्ठाकल्पलतायाः
pratiṣṭhākalpalatāyāḥ
|
प्रतिष्ठाकल्पलतयोः
pratiṣṭhākalpalatayoḥ
|
प्रतिष्ठाकल्पलतानाम्
pratiṣṭhākalpalatānām
|
Locativo |
प्रतिष्ठाकल्पलतायाम्
pratiṣṭhākalpalatāyām
|
प्रतिष्ठाकल्पलतयोः
pratiṣṭhākalpalatayoḥ
|
प्रतिष्ठाकल्पलतासु
pratiṣṭhākalpalatāsu
|