Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाकल्पादि pratiṣṭhākalpādi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाकल्पादिः pratiṣṭhākalpādiḥ
प्रतिष्ठाकल्पादी pratiṣṭhākalpādī
प्रतिष्ठाकल्पादयः pratiṣṭhākalpādayaḥ
Vocative प्रतिष्ठाकल्पादे pratiṣṭhākalpāde
प्रतिष्ठाकल्पादी pratiṣṭhākalpādī
प्रतिष्ठाकल्पादयः pratiṣṭhākalpādayaḥ
Accusative प्रतिष्ठाकल्पादिम् pratiṣṭhākalpādim
प्रतिष्ठाकल्पादी pratiṣṭhākalpādī
प्रतिष्ठाकल्पादीन् pratiṣṭhākalpādīn
Instrumental प्रतिष्ठाकल्पादिना pratiṣṭhākalpādinā
प्रतिष्ठाकल्पादिभ्याम् pratiṣṭhākalpādibhyām
प्रतिष्ठाकल्पादिभिः pratiṣṭhākalpādibhiḥ
Dative प्रतिष्ठाकल्पादये pratiṣṭhākalpādaye
प्रतिष्ठाकल्पादिभ्याम् pratiṣṭhākalpādibhyām
प्रतिष्ठाकल्पादिभ्यः pratiṣṭhākalpādibhyaḥ
Ablative प्रतिष्ठाकल्पादेः pratiṣṭhākalpādeḥ
प्रतिष्ठाकल्पादिभ्याम् pratiṣṭhākalpādibhyām
प्रतिष्ठाकल्पादिभ्यः pratiṣṭhākalpādibhyaḥ
Genitive प्रतिष्ठाकल्पादेः pratiṣṭhākalpādeḥ
प्रतिष्ठाकल्पाद्योः pratiṣṭhākalpādyoḥ
प्रतिष्ठाकल्पादीनाम् pratiṣṭhākalpādīnām
Locative प्रतिष्ठाकल्पादौ pratiṣṭhākalpādau
प्रतिष्ठाकल्पाद्योः pratiṣṭhākalpādyoḥ
प्रतिष्ठाकल्पादिषु pratiṣṭhākalpādiṣu