| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठाकल्पादिः
pratiṣṭhākalpādiḥ
|
प्रतिष्ठाकल्पादी
pratiṣṭhākalpādī
|
प्रतिष्ठाकल्पादयः
pratiṣṭhākalpādayaḥ
|
Vocativo |
प्रतिष्ठाकल्पादे
pratiṣṭhākalpāde
|
प्रतिष्ठाकल्पादी
pratiṣṭhākalpādī
|
प्रतिष्ठाकल्पादयः
pratiṣṭhākalpādayaḥ
|
Acusativo |
प्रतिष्ठाकल्पादिम्
pratiṣṭhākalpādim
|
प्रतिष्ठाकल्पादी
pratiṣṭhākalpādī
|
प्रतिष्ठाकल्पादीन्
pratiṣṭhākalpādīn
|
Instrumental |
प्रतिष्ठाकल्पादिना
pratiṣṭhākalpādinā
|
प्रतिष्ठाकल्पादिभ्याम्
pratiṣṭhākalpādibhyām
|
प्रतिष्ठाकल्पादिभिः
pratiṣṭhākalpādibhiḥ
|
Dativo |
प्रतिष्ठाकल्पादये
pratiṣṭhākalpādaye
|
प्रतिष्ठाकल्पादिभ्याम्
pratiṣṭhākalpādibhyām
|
प्रतिष्ठाकल्पादिभ्यः
pratiṣṭhākalpādibhyaḥ
|
Ablativo |
प्रतिष्ठाकल्पादेः
pratiṣṭhākalpādeḥ
|
प्रतिष्ठाकल्पादिभ्याम्
pratiṣṭhākalpādibhyām
|
प्रतिष्ठाकल्पादिभ्यः
pratiṣṭhākalpādibhyaḥ
|
Genitivo |
प्रतिष्ठाकल्पादेः
pratiṣṭhākalpādeḥ
|
प्रतिष्ठाकल्पाद्योः
pratiṣṭhākalpādyoḥ
|
प्रतिष्ठाकल्पादीनाम्
pratiṣṭhākalpādīnām
|
Locativo |
प्रतिष्ठाकल्पादौ
pratiṣṭhākalpādau
|
प्रतिष्ठाकल्पाद्योः
pratiṣṭhākalpādyoḥ
|
प्रतिष्ठाकल्पादिषु
pratiṣṭhākalpādiṣu
|