Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाकामा pratiṣṭhākāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाकामा pratiṣṭhākāmā
प्रतिष्ठाकामे pratiṣṭhākāme
प्रतिष्ठाकामाः pratiṣṭhākāmāḥ
Vocative प्रतिष्ठाकामे pratiṣṭhākāme
प्रतिष्ठाकामे pratiṣṭhākāme
प्रतिष्ठाकामाः pratiṣṭhākāmāḥ
Accusative प्रतिष्ठाकामाम् pratiṣṭhākāmām
प्रतिष्ठाकामे pratiṣṭhākāme
प्रतिष्ठाकामाः pratiṣṭhākāmāḥ
Instrumental प्रतिष्ठाकामया pratiṣṭhākāmayā
प्रतिष्ठाकामाभ्याम् pratiṣṭhākāmābhyām
प्रतिष्ठाकामाभिः pratiṣṭhākāmābhiḥ
Dative प्रतिष्ठाकामायै pratiṣṭhākāmāyai
प्रतिष्ठाकामाभ्याम् pratiṣṭhākāmābhyām
प्रतिष्ठाकामाभ्यः pratiṣṭhākāmābhyaḥ
Ablative प्रतिष्ठाकामायाः pratiṣṭhākāmāyāḥ
प्रतिष्ठाकामाभ्याम् pratiṣṭhākāmābhyām
प्रतिष्ठाकामाभ्यः pratiṣṭhākāmābhyaḥ
Genitive प्रतिष्ठाकामायाः pratiṣṭhākāmāyāḥ
प्रतिष्ठाकामयोः pratiṣṭhākāmayoḥ
प्रतिष्ठाकामानाम् pratiṣṭhākāmānām
Locative प्रतिष्ठाकामायाम् pratiṣṭhākāmāyām
प्रतिष्ठाकामयोः pratiṣṭhākāmayoḥ
प्रतिष्ठाकामासु pratiṣṭhākāmāsu