| Singular | Dual | Plural |
Nominative |
प्रतिष्ठाकामा
pratiṣṭhākāmā
|
प्रतिष्ठाकामे
pratiṣṭhākāme
|
प्रतिष्ठाकामाः
pratiṣṭhākāmāḥ
|
Vocative |
प्रतिष्ठाकामे
pratiṣṭhākāme
|
प्रतिष्ठाकामे
pratiṣṭhākāme
|
प्रतिष्ठाकामाः
pratiṣṭhākāmāḥ
|
Accusative |
प्रतिष्ठाकामाम्
pratiṣṭhākāmām
|
प्रतिष्ठाकामे
pratiṣṭhākāme
|
प्रतिष्ठाकामाः
pratiṣṭhākāmāḥ
|
Instrumental |
प्रतिष्ठाकामया
pratiṣṭhākāmayā
|
प्रतिष्ठाकामाभ्याम्
pratiṣṭhākāmābhyām
|
प्रतिष्ठाकामाभिः
pratiṣṭhākāmābhiḥ
|
Dative |
प्रतिष्ठाकामायै
pratiṣṭhākāmāyai
|
प्रतिष्ठाकामाभ्याम्
pratiṣṭhākāmābhyām
|
प्रतिष्ठाकामाभ्यः
pratiṣṭhākāmābhyaḥ
|
Ablative |
प्रतिष्ठाकामायाः
pratiṣṭhākāmāyāḥ
|
प्रतिष्ठाकामाभ्याम्
pratiṣṭhākāmābhyām
|
प्रतिष्ठाकामाभ्यः
pratiṣṭhākāmābhyaḥ
|
Genitive |
प्रतिष्ठाकामायाः
pratiṣṭhākāmāyāḥ
|
प्रतिष्ठाकामयोः
pratiṣṭhākāmayoḥ
|
प्रतिष्ठाकामानाम्
pratiṣṭhākāmānām
|
Locative |
प्रतिष्ठाकामायाम्
pratiṣṭhākāmāyām
|
प्रतिष्ठाकामयोः
pratiṣṭhākāmayoḥ
|
प्रतिष्ठाकामासु
pratiṣṭhākāmāsu
|