| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठाकामा
pratiṣṭhākāmā
|
प्रतिष्ठाकामे
pratiṣṭhākāme
|
प्रतिष्ठाकामाः
pratiṣṭhākāmāḥ
|
Vocativo |
प्रतिष्ठाकामे
pratiṣṭhākāme
|
प्रतिष्ठाकामे
pratiṣṭhākāme
|
प्रतिष्ठाकामाः
pratiṣṭhākāmāḥ
|
Acusativo |
प्रतिष्ठाकामाम्
pratiṣṭhākāmām
|
प्रतिष्ठाकामे
pratiṣṭhākāme
|
प्रतिष्ठाकामाः
pratiṣṭhākāmāḥ
|
Instrumental |
प्रतिष्ठाकामया
pratiṣṭhākāmayā
|
प्रतिष्ठाकामाभ्याम्
pratiṣṭhākāmābhyām
|
प्रतिष्ठाकामाभिः
pratiṣṭhākāmābhiḥ
|
Dativo |
प्रतिष्ठाकामायै
pratiṣṭhākāmāyai
|
प्रतिष्ठाकामाभ्याम्
pratiṣṭhākāmābhyām
|
प्रतिष्ठाकामाभ्यः
pratiṣṭhākāmābhyaḥ
|
Ablativo |
प्रतिष्ठाकामायाः
pratiṣṭhākāmāyāḥ
|
प्रतिष्ठाकामाभ्याम्
pratiṣṭhākāmābhyām
|
प्रतिष्ठाकामाभ्यः
pratiṣṭhākāmābhyaḥ
|
Genitivo |
प्रतिष्ठाकामायाः
pratiṣṭhākāmāyāḥ
|
प्रतिष्ठाकामयोः
pratiṣṭhākāmayoḥ
|
प्रतिष्ठाकामानाम्
pratiṣṭhākāmānām
|
Locativo |
प्रतिष्ठाकामायाम्
pratiṣṭhākāmāyām
|
प्रतिष्ठाकामयोः
pratiṣṭhākāmayoḥ
|
प्रतिष्ठाकामासु
pratiṣṭhākāmāsu
|