| Singular | Dual | Plural |
Nominative |
प्रतिष्ठाकौमुदी
pratiṣṭhākaumudī
|
प्रतिष्ठाकौमुद्यौ
pratiṣṭhākaumudyau
|
प्रतिष्ठाकौमुद्यः
pratiṣṭhākaumudyaḥ
|
Vocative |
प्रतिष्ठाकौमुदि
pratiṣṭhākaumudi
|
प्रतिष्ठाकौमुद्यौ
pratiṣṭhākaumudyau
|
प्रतिष्ठाकौमुद्यः
pratiṣṭhākaumudyaḥ
|
Accusative |
प्रतिष्ठाकौमुदीम्
pratiṣṭhākaumudīm
|
प्रतिष्ठाकौमुद्यौ
pratiṣṭhākaumudyau
|
प्रतिष्ठाकौमुदीः
pratiṣṭhākaumudīḥ
|
Instrumental |
प्रतिष्ठाकौमुद्या
pratiṣṭhākaumudyā
|
प्रतिष्ठाकौमुदीभ्याम्
pratiṣṭhākaumudībhyām
|
प्रतिष्ठाकौमुदीभिः
pratiṣṭhākaumudībhiḥ
|
Dative |
प्रतिष्ठाकौमुद्यै
pratiṣṭhākaumudyai
|
प्रतिष्ठाकौमुदीभ्याम्
pratiṣṭhākaumudībhyām
|
प्रतिष्ठाकौमुदीभ्यः
pratiṣṭhākaumudībhyaḥ
|
Ablative |
प्रतिष्ठाकौमुद्याः
pratiṣṭhākaumudyāḥ
|
प्रतिष्ठाकौमुदीभ्याम्
pratiṣṭhākaumudībhyām
|
प्रतिष्ठाकौमुदीभ्यः
pratiṣṭhākaumudībhyaḥ
|
Genitive |
प्रतिष्ठाकौमुद्याः
pratiṣṭhākaumudyāḥ
|
प्रतिष्ठाकौमुद्योः
pratiṣṭhākaumudyoḥ
|
प्रतिष्ठाकौमुदीनाम्
pratiṣṭhākaumudīnām
|
Locative |
प्रतिष्ठाकौमुद्याम्
pratiṣṭhākaumudyām
|
प्रतिष्ठाकौमुद्योः
pratiṣṭhākaumudyoḥ
|
प्रतिष्ठाकौमुदीषु
pratiṣṭhākaumudīṣu
|