Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाकौमुदी pratiṣṭhākaumudī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाकौमुदी pratiṣṭhākaumudī
प्रतिष्ठाकौमुद्यौ pratiṣṭhākaumudyau
प्रतिष्ठाकौमुद्यः pratiṣṭhākaumudyaḥ
Vocative प्रतिष्ठाकौमुदि pratiṣṭhākaumudi
प्रतिष्ठाकौमुद्यौ pratiṣṭhākaumudyau
प्रतिष्ठाकौमुद्यः pratiṣṭhākaumudyaḥ
Accusative प्रतिष्ठाकौमुदीम् pratiṣṭhākaumudīm
प्रतिष्ठाकौमुद्यौ pratiṣṭhākaumudyau
प्रतिष्ठाकौमुदीः pratiṣṭhākaumudīḥ
Instrumental प्रतिष्ठाकौमुद्या pratiṣṭhākaumudyā
प्रतिष्ठाकौमुदीभ्याम् pratiṣṭhākaumudībhyām
प्रतिष्ठाकौमुदीभिः pratiṣṭhākaumudībhiḥ
Dative प्रतिष्ठाकौमुद्यै pratiṣṭhākaumudyai
प्रतिष्ठाकौमुदीभ्याम् pratiṣṭhākaumudībhyām
प्रतिष्ठाकौमुदीभ्यः pratiṣṭhākaumudībhyaḥ
Ablative प्रतिष्ठाकौमुद्याः pratiṣṭhākaumudyāḥ
प्रतिष्ठाकौमुदीभ्याम् pratiṣṭhākaumudībhyām
प्रतिष्ठाकौमुदीभ्यः pratiṣṭhākaumudībhyaḥ
Genitive प्रतिष्ठाकौमुद्याः pratiṣṭhākaumudyāḥ
प्रतिष्ठाकौमुद्योः pratiṣṭhākaumudyoḥ
प्रतिष्ठाकौमुदीनाम् pratiṣṭhākaumudīnām
Locative प्रतिष्ठाकौमुद्याम् pratiṣṭhākaumudyām
प्रतिष्ठाकौमुद्योः pratiṣṭhākaumudyoḥ
प्रतिष्ठाकौमुदीषु pratiṣṭhākaumudīṣu