Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाचिन्तामणि pratiṣṭhācintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाचिन्तामणिः pratiṣṭhācintāmaṇiḥ
प्रतिष्ठाचिन्तामणी pratiṣṭhācintāmaṇī
प्रतिष्ठाचिन्तामणयः pratiṣṭhācintāmaṇayaḥ
Vocative प्रतिष्ठाचिन्तामणे pratiṣṭhācintāmaṇe
प्रतिष्ठाचिन्तामणी pratiṣṭhācintāmaṇī
प्रतिष्ठाचिन्तामणयः pratiṣṭhācintāmaṇayaḥ
Accusative प्रतिष्ठाचिन्तामणिम् pratiṣṭhācintāmaṇim
प्रतिष्ठाचिन्तामणी pratiṣṭhācintāmaṇī
प्रतिष्ठाचिन्तामणीन् pratiṣṭhācintāmaṇīn
Instrumental प्रतिष्ठाचिन्तामणिना pratiṣṭhācintāmaṇinā
प्रतिष्ठाचिन्तामणिभ्याम् pratiṣṭhācintāmaṇibhyām
प्रतिष्ठाचिन्तामणिभिः pratiṣṭhācintāmaṇibhiḥ
Dative प्रतिष्ठाचिन्तामणये pratiṣṭhācintāmaṇaye
प्रतिष्ठाचिन्तामणिभ्याम् pratiṣṭhācintāmaṇibhyām
प्रतिष्ठाचिन्तामणिभ्यः pratiṣṭhācintāmaṇibhyaḥ
Ablative प्रतिष्ठाचिन्तामणेः pratiṣṭhācintāmaṇeḥ
प्रतिष्ठाचिन्तामणिभ्याम् pratiṣṭhācintāmaṇibhyām
प्रतिष्ठाचिन्तामणिभ्यः pratiṣṭhācintāmaṇibhyaḥ
Genitive प्रतिष्ठाचिन्तामणेः pratiṣṭhācintāmaṇeḥ
प्रतिष्ठाचिन्तामण्योः pratiṣṭhācintāmaṇyoḥ
प्रतिष्ठाचिन्तामणीनाम् pratiṣṭhācintāmaṇīnām
Locative प्रतिष्ठाचिन्तामणौ pratiṣṭhācintāmaṇau
प्रतिष्ठाचिन्तामण्योः pratiṣṭhācintāmaṇyoḥ
प्रतिष्ठाचिन्तामणिषु pratiṣṭhācintāmaṇiṣu