| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठाचिन्तामणिः
pratiṣṭhācintāmaṇiḥ
|
प्रतिष्ठाचिन्तामणी
pratiṣṭhācintāmaṇī
|
प्रतिष्ठाचिन्तामणयः
pratiṣṭhācintāmaṇayaḥ
|
Vocativo |
प्रतिष्ठाचिन्तामणे
pratiṣṭhācintāmaṇe
|
प्रतिष्ठाचिन्तामणी
pratiṣṭhācintāmaṇī
|
प्रतिष्ठाचिन्तामणयः
pratiṣṭhācintāmaṇayaḥ
|
Acusativo |
प्रतिष्ठाचिन्तामणिम्
pratiṣṭhācintāmaṇim
|
प्रतिष्ठाचिन्तामणी
pratiṣṭhācintāmaṇī
|
प्रतिष्ठाचिन्तामणीन्
pratiṣṭhācintāmaṇīn
|
Instrumental |
प्रतिष्ठाचिन्तामणिना
pratiṣṭhācintāmaṇinā
|
प्रतिष्ठाचिन्तामणिभ्याम्
pratiṣṭhācintāmaṇibhyām
|
प्रतिष्ठाचिन्तामणिभिः
pratiṣṭhācintāmaṇibhiḥ
|
Dativo |
प्रतिष्ठाचिन्तामणये
pratiṣṭhācintāmaṇaye
|
प्रतिष्ठाचिन्तामणिभ्याम्
pratiṣṭhācintāmaṇibhyām
|
प्रतिष्ठाचिन्तामणिभ्यः
pratiṣṭhācintāmaṇibhyaḥ
|
Ablativo |
प्रतिष्ठाचिन्तामणेः
pratiṣṭhācintāmaṇeḥ
|
प्रतिष्ठाचिन्तामणिभ्याम्
pratiṣṭhācintāmaṇibhyām
|
प्रतिष्ठाचिन्तामणिभ्यः
pratiṣṭhācintāmaṇibhyaḥ
|
Genitivo |
प्रतिष्ठाचिन्तामणेः
pratiṣṭhācintāmaṇeḥ
|
प्रतिष्ठाचिन्तामण्योः
pratiṣṭhācintāmaṇyoḥ
|
प्रतिष्ठाचिन्तामणीनाम्
pratiṣṭhācintāmaṇīnām
|
Locativo |
प्रतिष्ठाचिन्तामणौ
pratiṣṭhācintāmaṇau
|
प्रतिष्ठाचिन्तामण्योः
pratiṣṭhācintāmaṇyoḥ
|
प्रतिष्ठाचिन्तामणिषु
pratiṣṭhācintāmaṇiṣu
|