Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रतिष्ठाचिन्तामणि pratiṣṭhācintāmaṇi, m.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रतिष्ठाचिन्तामणिः pratiṣṭhācintāmaṇiḥ
प्रतिष्ठाचिन्तामणी pratiṣṭhācintāmaṇī
प्रतिष्ठाचिन्तामणयः pratiṣṭhācintāmaṇayaḥ
Vocativo प्रतिष्ठाचिन्तामणे pratiṣṭhācintāmaṇe
प्रतिष्ठाचिन्तामणी pratiṣṭhācintāmaṇī
प्रतिष्ठाचिन्तामणयः pratiṣṭhācintāmaṇayaḥ
Acusativo प्रतिष्ठाचिन्तामणिम् pratiṣṭhācintāmaṇim
प्रतिष्ठाचिन्तामणी pratiṣṭhācintāmaṇī
प्रतिष्ठाचिन्तामणीन् pratiṣṭhācintāmaṇīn
Instrumental प्रतिष्ठाचिन्तामणिना pratiṣṭhācintāmaṇinā
प्रतिष्ठाचिन्तामणिभ्याम् pratiṣṭhācintāmaṇibhyām
प्रतिष्ठाचिन्तामणिभिः pratiṣṭhācintāmaṇibhiḥ
Dativo प्रतिष्ठाचिन्तामणये pratiṣṭhācintāmaṇaye
प्रतिष्ठाचिन्तामणिभ्याम् pratiṣṭhācintāmaṇibhyām
प्रतिष्ठाचिन्तामणिभ्यः pratiṣṭhācintāmaṇibhyaḥ
Ablativo प्रतिष्ठाचिन्तामणेः pratiṣṭhācintāmaṇeḥ
प्रतिष्ठाचिन्तामणिभ्याम् pratiṣṭhācintāmaṇibhyām
प्रतिष्ठाचिन्तामणिभ्यः pratiṣṭhācintāmaṇibhyaḥ
Genitivo प्रतिष्ठाचिन्तामणेः pratiṣṭhācintāmaṇeḥ
प्रतिष्ठाचिन्तामण्योः pratiṣṭhācintāmaṇyoḥ
प्रतिष्ठाचिन्तामणीनाम् pratiṣṭhācintāmaṇīnām
Locativo प्रतिष्ठाचिन्तामणौ pratiṣṭhācintāmaṇau
प्रतिष्ठाचिन्तामण्योः pratiṣṭhācintāmaṇyoḥ
प्रतिष्ठाचिन्तामणिषु pratiṣṭhācintāmaṇiṣu