Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठातिलक pratiṣṭhātilaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठातिलकम् pratiṣṭhātilakam
प्रतिष्ठातिलके pratiṣṭhātilake
प्रतिष्ठातिलकानि pratiṣṭhātilakāni
Vocative प्रतिष्ठातिलक pratiṣṭhātilaka
प्रतिष्ठातिलके pratiṣṭhātilake
प्रतिष्ठातिलकानि pratiṣṭhātilakāni
Accusative प्रतिष्ठातिलकम् pratiṣṭhātilakam
प्रतिष्ठातिलके pratiṣṭhātilake
प्रतिष्ठातिलकानि pratiṣṭhātilakāni
Instrumental प्रतिष्ठातिलकेन pratiṣṭhātilakena
प्रतिष्ठातिलकाभ्याम् pratiṣṭhātilakābhyām
प्रतिष्ठातिलकैः pratiṣṭhātilakaiḥ
Dative प्रतिष्ठातिलकाय pratiṣṭhātilakāya
प्रतिष्ठातिलकाभ्याम् pratiṣṭhātilakābhyām
प्रतिष्ठातिलकेभ्यः pratiṣṭhātilakebhyaḥ
Ablative प्रतिष्ठातिलकात् pratiṣṭhātilakāt
प्रतिष्ठातिलकाभ्याम् pratiṣṭhātilakābhyām
प्रतिष्ठातिलकेभ्यः pratiṣṭhātilakebhyaḥ
Genitive प्रतिष्ठातिलकस्य pratiṣṭhātilakasya
प्रतिष्ठातिलकयोः pratiṣṭhātilakayoḥ
प्रतिष्ठातिलकानाम् pratiṣṭhātilakānām
Locative प्रतिष्ठातिलके pratiṣṭhātilake
प्रतिष्ठातिलकयोः pratiṣṭhātilakayoḥ
प्रतिष्ठातिलकेषु pratiṣṭhātilakeṣu