| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठातिलकम्
pratiṣṭhātilakam
|
प्रतिष्ठातिलके
pratiṣṭhātilake
|
प्रतिष्ठातिलकानि
pratiṣṭhātilakāni
|
Vocativo |
प्रतिष्ठातिलक
pratiṣṭhātilaka
|
प्रतिष्ठातिलके
pratiṣṭhātilake
|
प्रतिष्ठातिलकानि
pratiṣṭhātilakāni
|
Acusativo |
प्रतिष्ठातिलकम्
pratiṣṭhātilakam
|
प्रतिष्ठातिलके
pratiṣṭhātilake
|
प्रतिष्ठातिलकानि
pratiṣṭhātilakāni
|
Instrumental |
प्रतिष्ठातिलकेन
pratiṣṭhātilakena
|
प्रतिष्ठातिलकाभ्याम्
pratiṣṭhātilakābhyām
|
प्रतिष्ठातिलकैः
pratiṣṭhātilakaiḥ
|
Dativo |
प्रतिष्ठातिलकाय
pratiṣṭhātilakāya
|
प्रतिष्ठातिलकाभ्याम्
pratiṣṭhātilakābhyām
|
प्रतिष्ठातिलकेभ्यः
pratiṣṭhātilakebhyaḥ
|
Ablativo |
प्रतिष्ठातिलकात्
pratiṣṭhātilakāt
|
प्रतिष्ठातिलकाभ्याम्
pratiṣṭhātilakābhyām
|
प्रतिष्ठातिलकेभ्यः
pratiṣṭhātilakebhyaḥ
|
Genitivo |
प्रतिष्ठातिलकस्य
pratiṣṭhātilakasya
|
प्रतिष्ठातिलकयोः
pratiṣṭhātilakayoḥ
|
प्रतिष्ठातिलकानाम्
pratiṣṭhātilakānām
|
Locativo |
प्रतिष्ठातिलके
pratiṣṭhātilake
|
प्रतिष्ठातिलकयोः
pratiṣṭhātilakayoḥ
|
प्रतिष्ठातिलकेषु
pratiṣṭhātilakeṣu
|