Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाद्योत pratiṣṭhādyota, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाद्योतः pratiṣṭhādyotaḥ
प्रतिष्ठाद्योतौ pratiṣṭhādyotau
प्रतिष्ठाद्योताः pratiṣṭhādyotāḥ
Vocative प्रतिष्ठाद्योत pratiṣṭhādyota
प्रतिष्ठाद्योतौ pratiṣṭhādyotau
प्रतिष्ठाद्योताः pratiṣṭhādyotāḥ
Accusative प्रतिष्ठाद्योतम् pratiṣṭhādyotam
प्रतिष्ठाद्योतौ pratiṣṭhādyotau
प्रतिष्ठाद्योतान् pratiṣṭhādyotān
Instrumental प्रतिष्ठाद्योतेन pratiṣṭhādyotena
प्रतिष्ठाद्योताभ्याम् pratiṣṭhādyotābhyām
प्रतिष्ठाद्योतैः pratiṣṭhādyotaiḥ
Dative प्रतिष्ठाद्योताय pratiṣṭhādyotāya
प्रतिष्ठाद्योताभ्याम् pratiṣṭhādyotābhyām
प्रतिष्ठाद्योतेभ्यः pratiṣṭhādyotebhyaḥ
Ablative प्रतिष्ठाद्योतात् pratiṣṭhādyotāt
प्रतिष्ठाद्योताभ्याम् pratiṣṭhādyotābhyām
प्रतिष्ठाद्योतेभ्यः pratiṣṭhādyotebhyaḥ
Genitive प्रतिष्ठाद्योतस्य pratiṣṭhādyotasya
प्रतिष्ठाद्योतयोः pratiṣṭhādyotayoḥ
प्रतिष्ठाद्योतानाम् pratiṣṭhādyotānām
Locative प्रतिष्ठाद्योते pratiṣṭhādyote
प्रतिष्ठाद्योतयोः pratiṣṭhādyotayoḥ
प्रतिष्ठाद्योतेषु pratiṣṭhādyoteṣu