Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रतिष्ठाद्योत pratiṣṭhādyota, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रतिष्ठाद्योतः pratiṣṭhādyotaḥ
प्रतिष्ठाद्योतौ pratiṣṭhādyotau
प्रतिष्ठाद्योताः pratiṣṭhādyotāḥ
Vocativo प्रतिष्ठाद्योत pratiṣṭhādyota
प्रतिष्ठाद्योतौ pratiṣṭhādyotau
प्रतिष्ठाद्योताः pratiṣṭhādyotāḥ
Acusativo प्रतिष्ठाद्योतम् pratiṣṭhādyotam
प्रतिष्ठाद्योतौ pratiṣṭhādyotau
प्रतिष्ठाद्योतान् pratiṣṭhādyotān
Instrumental प्रतिष्ठाद्योतेन pratiṣṭhādyotena
प्रतिष्ठाद्योताभ्याम् pratiṣṭhādyotābhyām
प्रतिष्ठाद्योतैः pratiṣṭhādyotaiḥ
Dativo प्रतिष्ठाद्योताय pratiṣṭhādyotāya
प्रतिष्ठाद्योताभ्याम् pratiṣṭhādyotābhyām
प्रतिष्ठाद्योतेभ्यः pratiṣṭhādyotebhyaḥ
Ablativo प्रतिष्ठाद्योतात् pratiṣṭhādyotāt
प्रतिष्ठाद्योताभ्याम् pratiṣṭhādyotābhyām
प्रतिष्ठाद्योतेभ्यः pratiṣṭhādyotebhyaḥ
Genitivo प्रतिष्ठाद्योतस्य pratiṣṭhādyotasya
प्रतिष्ठाद्योतयोः pratiṣṭhādyotayoḥ
प्रतिष्ठाद्योतानाम् pratiṣṭhādyotānām
Locativo प्रतिष्ठाद्योते pratiṣṭhādyote
प्रतिष्ठाद्योतयोः pratiṣṭhādyotayoḥ
प्रतिष्ठाद्योतेषु pratiṣṭhādyoteṣu