| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठाद्योतः
pratiṣṭhādyotaḥ
|
प्रतिष्ठाद्योतौ
pratiṣṭhādyotau
|
प्रतिष्ठाद्योताः
pratiṣṭhādyotāḥ
|
Vocativo |
प्रतिष्ठाद्योत
pratiṣṭhādyota
|
प्रतिष्ठाद्योतौ
pratiṣṭhādyotau
|
प्रतिष्ठाद्योताः
pratiṣṭhādyotāḥ
|
Acusativo |
प्रतिष्ठाद्योतम्
pratiṣṭhādyotam
|
प्रतिष्ठाद्योतौ
pratiṣṭhādyotau
|
प्रतिष्ठाद्योतान्
pratiṣṭhādyotān
|
Instrumental |
प्रतिष्ठाद्योतेन
pratiṣṭhādyotena
|
प्रतिष्ठाद्योताभ्याम्
pratiṣṭhādyotābhyām
|
प्रतिष्ठाद्योतैः
pratiṣṭhādyotaiḥ
|
Dativo |
प्रतिष्ठाद्योताय
pratiṣṭhādyotāya
|
प्रतिष्ठाद्योताभ्याम्
pratiṣṭhādyotābhyām
|
प्रतिष्ठाद्योतेभ्यः
pratiṣṭhādyotebhyaḥ
|
Ablativo |
प्रतिष्ठाद्योतात्
pratiṣṭhādyotāt
|
प्रतिष्ठाद्योताभ्याम्
pratiṣṭhādyotābhyām
|
प्रतिष्ठाद्योतेभ्यः
pratiṣṭhādyotebhyaḥ
|
Genitivo |
प्रतिष्ठाद्योतस्य
pratiṣṭhādyotasya
|
प्रतिष्ठाद्योतयोः
pratiṣṭhādyotayoḥ
|
प्रतिष्ठाद्योतानाम्
pratiṣṭhādyotānām
|
Locativo |
प्रतिष्ठाद्योते
pratiṣṭhādyote
|
प्रतिष्ठाद्योतयोः
pratiṣṭhādyotayoḥ
|
प्रतिष्ठाद्योतेषु
pratiṣṭhādyoteṣu
|