Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठान्विता pratiṣṭhānvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठान्विता pratiṣṭhānvitā
प्रतिष्ठान्विते pratiṣṭhānvite
प्रतिष्ठान्विताः pratiṣṭhānvitāḥ
Vocative प्रतिष्ठान्विते pratiṣṭhānvite
प्रतिष्ठान्विते pratiṣṭhānvite
प्रतिष्ठान्विताः pratiṣṭhānvitāḥ
Accusative प्रतिष्ठान्विताम् pratiṣṭhānvitām
प्रतिष्ठान्विते pratiṣṭhānvite
प्रतिष्ठान्विताः pratiṣṭhānvitāḥ
Instrumental प्रतिष्ठान्वितया pratiṣṭhānvitayā
प्रतिष्ठान्विताभ्याम् pratiṣṭhānvitābhyām
प्रतिष्ठान्विताभिः pratiṣṭhānvitābhiḥ
Dative प्रतिष्ठान्वितायै pratiṣṭhānvitāyai
प्रतिष्ठान्विताभ्याम् pratiṣṭhānvitābhyām
प्रतिष्ठान्विताभ्यः pratiṣṭhānvitābhyaḥ
Ablative प्रतिष्ठान्वितायाः pratiṣṭhānvitāyāḥ
प्रतिष्ठान्विताभ्याम् pratiṣṭhānvitābhyām
प्रतिष्ठान्विताभ्यः pratiṣṭhānvitābhyaḥ
Genitive प्रतिष्ठान्वितायाः pratiṣṭhānvitāyāḥ
प्रतिष्ठान्वितयोः pratiṣṭhānvitayoḥ
प्रतिष्ठान्वितानाम् pratiṣṭhānvitānām
Locative प्रतिष्ठान्वितायाम् pratiṣṭhānvitāyām
प्रतिष्ठान्वितयोः pratiṣṭhānvitayoḥ
प्रतिष्ठान्वितासु pratiṣṭhānvitāsu