| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठान्विता
pratiṣṭhānvitā
|
प्रतिष्ठान्विते
pratiṣṭhānvite
|
प्रतिष्ठान्विताः
pratiṣṭhānvitāḥ
|
Vocativo |
प्रतिष्ठान्विते
pratiṣṭhānvite
|
प्रतिष्ठान्विते
pratiṣṭhānvite
|
प्रतिष्ठान्विताः
pratiṣṭhānvitāḥ
|
Acusativo |
प्रतिष्ठान्विताम्
pratiṣṭhānvitām
|
प्रतिष्ठान्विते
pratiṣṭhānvite
|
प्रतिष्ठान्विताः
pratiṣṭhānvitāḥ
|
Instrumental |
प्रतिष्ठान्वितया
pratiṣṭhānvitayā
|
प्रतिष्ठान्विताभ्याम्
pratiṣṭhānvitābhyām
|
प्रतिष्ठान्विताभिः
pratiṣṭhānvitābhiḥ
|
Dativo |
प्रतिष्ठान्वितायै
pratiṣṭhānvitāyai
|
प्रतिष्ठान्विताभ्याम्
pratiṣṭhānvitābhyām
|
प्रतिष्ठान्विताभ्यः
pratiṣṭhānvitābhyaḥ
|
Ablativo |
प्रतिष्ठान्वितायाः
pratiṣṭhānvitāyāḥ
|
प्रतिष्ठान्विताभ्याम्
pratiṣṭhānvitābhyām
|
प्रतिष्ठान्विताभ्यः
pratiṣṭhānvitābhyaḥ
|
Genitivo |
प्रतिष्ठान्वितायाः
pratiṣṭhānvitāyāḥ
|
प्रतिष्ठान्वितयोः
pratiṣṭhānvitayoḥ
|
प्रतिष्ठान्वितानाम्
pratiṣṭhānvitānām
|
Locativo |
प्रतिष्ठान्वितायाम्
pratiṣṭhānvitāyām
|
प्रतिष्ठान्वितयोः
pratiṣṭhānvitayoḥ
|
प्रतिष्ठान्वितासु
pratiṣṭhānvitāsu
|