Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठापद्धति pratiṣṭhāpaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठापद्धतिः pratiṣṭhāpaddhatiḥ
प्रतिष्ठापद्धती pratiṣṭhāpaddhatī
प्रतिष्ठापद्धतयः pratiṣṭhāpaddhatayaḥ
Vocative प्रतिष्ठापद्धते pratiṣṭhāpaddhate
प्रतिष्ठापद्धती pratiṣṭhāpaddhatī
प्रतिष्ठापद्धतयः pratiṣṭhāpaddhatayaḥ
Accusative प्रतिष्ठापद्धतिम् pratiṣṭhāpaddhatim
प्रतिष्ठापद्धती pratiṣṭhāpaddhatī
प्रतिष्ठापद्धतीः pratiṣṭhāpaddhatīḥ
Instrumental प्रतिष्ठापद्धत्या pratiṣṭhāpaddhatyā
प्रतिष्ठापद्धतिभ्याम् pratiṣṭhāpaddhatibhyām
प्रतिष्ठापद्धतिभिः pratiṣṭhāpaddhatibhiḥ
Dative प्रतिष्ठापद्धतये pratiṣṭhāpaddhataye
प्रतिष्ठापद्धत्यै pratiṣṭhāpaddhatyai
प्रतिष्ठापद्धतिभ्याम् pratiṣṭhāpaddhatibhyām
प्रतिष्ठापद्धतिभ्यः pratiṣṭhāpaddhatibhyaḥ
Ablative प्रतिष्ठापद्धतेः pratiṣṭhāpaddhateḥ
प्रतिष्ठापद्धत्याः pratiṣṭhāpaddhatyāḥ
प्रतिष्ठापद्धतिभ्याम् pratiṣṭhāpaddhatibhyām
प्रतिष्ठापद्धतिभ्यः pratiṣṭhāpaddhatibhyaḥ
Genitive प्रतिष्ठापद्धतेः pratiṣṭhāpaddhateḥ
प्रतिष्ठापद्धत्याः pratiṣṭhāpaddhatyāḥ
प्रतिष्ठापद्धत्योः pratiṣṭhāpaddhatyoḥ
प्रतिष्ठापद्धतीनाम् pratiṣṭhāpaddhatīnām
Locative प्रतिष्ठापद्धतौ pratiṣṭhāpaddhatau
प्रतिष्ठापद्धत्याम् pratiṣṭhāpaddhatyām
प्रतिष्ठापद्धत्योः pratiṣṭhāpaddhatyoḥ
प्रतिष्ठापद्धतिषु pratiṣṭhāpaddhatiṣu