Singular | Dual | Plural | |
Nominativo |
प्रतिष्ठापद्धतिः
pratiṣṭhāpaddhatiḥ |
प्रतिष्ठापद्धती
pratiṣṭhāpaddhatī |
प्रतिष्ठापद्धतयः
pratiṣṭhāpaddhatayaḥ |
Vocativo |
प्रतिष्ठापद्धते
pratiṣṭhāpaddhate |
प्रतिष्ठापद्धती
pratiṣṭhāpaddhatī |
प्रतिष्ठापद्धतयः
pratiṣṭhāpaddhatayaḥ |
Acusativo |
प्रतिष्ठापद्धतिम्
pratiṣṭhāpaddhatim |
प्रतिष्ठापद्धती
pratiṣṭhāpaddhatī |
प्रतिष्ठापद्धतीः
pratiṣṭhāpaddhatīḥ |
Instrumental |
प्रतिष्ठापद्धत्या
pratiṣṭhāpaddhatyā |
प्रतिष्ठापद्धतिभ्याम्
pratiṣṭhāpaddhatibhyām |
प्रतिष्ठापद्धतिभिः
pratiṣṭhāpaddhatibhiḥ |
Dativo |
प्रतिष्ठापद्धतये
pratiṣṭhāpaddhataye प्रतिष्ठापद्धत्यै pratiṣṭhāpaddhatyai |
प्रतिष्ठापद्धतिभ्याम्
pratiṣṭhāpaddhatibhyām |
प्रतिष्ठापद्धतिभ्यः
pratiṣṭhāpaddhatibhyaḥ |
Ablativo |
प्रतिष्ठापद्धतेः
pratiṣṭhāpaddhateḥ प्रतिष्ठापद्धत्याः pratiṣṭhāpaddhatyāḥ |
प्रतिष्ठापद्धतिभ्याम्
pratiṣṭhāpaddhatibhyām |
प्रतिष्ठापद्धतिभ्यः
pratiṣṭhāpaddhatibhyaḥ |
Genitivo |
प्रतिष्ठापद्धतेः
pratiṣṭhāpaddhateḥ प्रतिष्ठापद्धत्याः pratiṣṭhāpaddhatyāḥ |
प्रतिष्ठापद्धत्योः
pratiṣṭhāpaddhatyoḥ |
प्रतिष्ठापद्धतीनाम्
pratiṣṭhāpaddhatīnām |
Locativo |
प्रतिष्ठापद्धतौ
pratiṣṭhāpaddhatau प्रतिष्ठापद्धत्याम् pratiṣṭhāpaddhatyām |
प्रतिष्ठापद्धत्योः
pratiṣṭhāpaddhatyoḥ |
प्रतिष्ठापद्धतिषु
pratiṣṭhāpaddhatiṣu |