Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठारत्न pratiṣṭhāratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठारत्नम् pratiṣṭhāratnam
प्रतिष्ठारत्ने pratiṣṭhāratne
प्रतिष्ठारत्नानि pratiṣṭhāratnāni
Vocative प्रतिष्ठारत्न pratiṣṭhāratna
प्रतिष्ठारत्ने pratiṣṭhāratne
प्रतिष्ठारत्नानि pratiṣṭhāratnāni
Accusative प्रतिष्ठारत्नम् pratiṣṭhāratnam
प्रतिष्ठारत्ने pratiṣṭhāratne
प्रतिष्ठारत्नानि pratiṣṭhāratnāni
Instrumental प्रतिष्ठारत्नेन pratiṣṭhāratnena
प्रतिष्ठारत्नाभ्याम् pratiṣṭhāratnābhyām
प्रतिष्ठारत्नैः pratiṣṭhāratnaiḥ
Dative प्रतिष्ठारत्नाय pratiṣṭhāratnāya
प्रतिष्ठारत्नाभ्याम् pratiṣṭhāratnābhyām
प्रतिष्ठारत्नेभ्यः pratiṣṭhāratnebhyaḥ
Ablative प्रतिष्ठारत्नात् pratiṣṭhāratnāt
प्रतिष्ठारत्नाभ्याम् pratiṣṭhāratnābhyām
प्रतिष्ठारत्नेभ्यः pratiṣṭhāratnebhyaḥ
Genitive प्रतिष्ठारत्नस्य pratiṣṭhāratnasya
प्रतिष्ठारत्नयोः pratiṣṭhāratnayoḥ
प्रतिष्ठारत्नानाम् pratiṣṭhāratnānām
Locative प्रतिष्ठारत्ने pratiṣṭhāratne
प्रतिष्ठारत्नयोः pratiṣṭhāratnayoḥ
प्रतिष्ठारत्नेषु pratiṣṭhāratneṣu