| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठारत्नम्
pratiṣṭhāratnam
|
प्रतिष्ठारत्ने
pratiṣṭhāratne
|
प्रतिष्ठारत्नानि
pratiṣṭhāratnāni
|
Vocativo |
प्रतिष्ठारत्न
pratiṣṭhāratna
|
प्रतिष्ठारत्ने
pratiṣṭhāratne
|
प्रतिष्ठारत्नानि
pratiṣṭhāratnāni
|
Acusativo |
प्रतिष्ठारत्नम्
pratiṣṭhāratnam
|
प्रतिष्ठारत्ने
pratiṣṭhāratne
|
प्रतिष्ठारत्नानि
pratiṣṭhāratnāni
|
Instrumental |
प्रतिष्ठारत्नेन
pratiṣṭhāratnena
|
प्रतिष्ठारत्नाभ्याम्
pratiṣṭhāratnābhyām
|
प्रतिष्ठारत्नैः
pratiṣṭhāratnaiḥ
|
Dativo |
प्रतिष्ठारत्नाय
pratiṣṭhāratnāya
|
प्रतिष्ठारत्नाभ्याम्
pratiṣṭhāratnābhyām
|
प्रतिष्ठारत्नेभ्यः
pratiṣṭhāratnebhyaḥ
|
Ablativo |
प्रतिष्ठारत्नात्
pratiṣṭhāratnāt
|
प्रतिष्ठारत्नाभ्याम्
pratiṣṭhāratnābhyām
|
प्रतिष्ठारत्नेभ्यः
pratiṣṭhāratnebhyaḥ
|
Genitivo |
प्रतिष्ठारत्नस्य
pratiṣṭhāratnasya
|
प्रतिष्ठारत्नयोः
pratiṣṭhāratnayoḥ
|
प्रतिष्ठारत्नानाम्
pratiṣṭhāratnānām
|
Locativo |
प्रतिष्ठारत्ने
pratiṣṭhāratne
|
प्रतिष्ठारत्नयोः
pratiṣṭhāratnayoḥ
|
प्रतिष्ठारत्नेषु
pratiṣṭhāratneṣu
|