Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठावत् pratiṣṭhāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठावान् pratiṣṭhāvān
प्रतिष्ठावन्तौ pratiṣṭhāvantau
प्रतिष्ठावन्तः pratiṣṭhāvantaḥ
Vocative प्रतिष्ठावन् pratiṣṭhāvan
प्रतिष्ठावन्तौ pratiṣṭhāvantau
प्रतिष्ठावन्तः pratiṣṭhāvantaḥ
Accusative प्रतिष्ठावन्तम् pratiṣṭhāvantam
प्रतिष्ठावन्तौ pratiṣṭhāvantau
प्रतिष्ठावतः pratiṣṭhāvataḥ
Instrumental प्रतिष्ठावता pratiṣṭhāvatā
प्रतिष्ठावद्भ्याम् pratiṣṭhāvadbhyām
प्रतिष्ठावद्भिः pratiṣṭhāvadbhiḥ
Dative प्रतिष्ठावते pratiṣṭhāvate
प्रतिष्ठावद्भ्याम् pratiṣṭhāvadbhyām
प्रतिष्ठावद्भ्यः pratiṣṭhāvadbhyaḥ
Ablative प्रतिष्ठावतः pratiṣṭhāvataḥ
प्रतिष्ठावद्भ्याम् pratiṣṭhāvadbhyām
प्रतिष्ठावद्भ्यः pratiṣṭhāvadbhyaḥ
Genitive प्रतिष्ठावतः pratiṣṭhāvataḥ
प्रतिष्ठावतोः pratiṣṭhāvatoḥ
प्रतिष्ठावताम् pratiṣṭhāvatām
Locative प्रतिष्ठावति pratiṣṭhāvati
प्रतिष्ठावतोः pratiṣṭhāvatoḥ
प्रतिष्ठावत्सु pratiṣṭhāvatsu