| Singular | Dual | Plural |
Nominative |
प्रतिष्ठावान्
pratiṣṭhāvān
|
प्रतिष्ठावन्तौ
pratiṣṭhāvantau
|
प्रतिष्ठावन्तः
pratiṣṭhāvantaḥ
|
Vocative |
प्रतिष्ठावन्
pratiṣṭhāvan
|
प्रतिष्ठावन्तौ
pratiṣṭhāvantau
|
प्रतिष्ठावन्तः
pratiṣṭhāvantaḥ
|
Accusative |
प्रतिष्ठावन्तम्
pratiṣṭhāvantam
|
प्रतिष्ठावन्तौ
pratiṣṭhāvantau
|
प्रतिष्ठावतः
pratiṣṭhāvataḥ
|
Instrumental |
प्रतिष्ठावता
pratiṣṭhāvatā
|
प्रतिष्ठावद्भ्याम्
pratiṣṭhāvadbhyām
|
प्रतिष्ठावद्भिः
pratiṣṭhāvadbhiḥ
|
Dative |
प्रतिष्ठावते
pratiṣṭhāvate
|
प्रतिष्ठावद्भ्याम्
pratiṣṭhāvadbhyām
|
प्रतिष्ठावद्भ्यः
pratiṣṭhāvadbhyaḥ
|
Ablative |
प्रतिष्ठावतः
pratiṣṭhāvataḥ
|
प्रतिष्ठावद्भ्याम्
pratiṣṭhāvadbhyām
|
प्रतिष्ठावद्भ्यः
pratiṣṭhāvadbhyaḥ
|
Genitive |
प्रतिष्ठावतः
pratiṣṭhāvataḥ
|
प्रतिष्ठावतोः
pratiṣṭhāvatoḥ
|
प्रतिष्ठावताम्
pratiṣṭhāvatām
|
Locative |
प्रतिष्ठावति
pratiṣṭhāvati
|
प्रतिष्ठावतोः
pratiṣṭhāvatoḥ
|
प्रतिष्ठावत्सु
pratiṣṭhāvatsu
|