Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रतिष्ठावत् pratiṣṭhāvat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo प्रतिष्ठावान् pratiṣṭhāvān
प्रतिष्ठावन्तौ pratiṣṭhāvantau
प्रतिष्ठावन्तः pratiṣṭhāvantaḥ
Vocativo प्रतिष्ठावन् pratiṣṭhāvan
प्रतिष्ठावन्तौ pratiṣṭhāvantau
प्रतिष्ठावन्तः pratiṣṭhāvantaḥ
Acusativo प्रतिष्ठावन्तम् pratiṣṭhāvantam
प्रतिष्ठावन्तौ pratiṣṭhāvantau
प्रतिष्ठावतः pratiṣṭhāvataḥ
Instrumental प्रतिष्ठावता pratiṣṭhāvatā
प्रतिष्ठावद्भ्याम् pratiṣṭhāvadbhyām
प्रतिष्ठावद्भिः pratiṣṭhāvadbhiḥ
Dativo प्रतिष्ठावते pratiṣṭhāvate
प्रतिष्ठावद्भ्याम् pratiṣṭhāvadbhyām
प्रतिष्ठावद्भ्यः pratiṣṭhāvadbhyaḥ
Ablativo प्रतिष्ठावतः pratiṣṭhāvataḥ
प्रतिष्ठावद्भ्याम् pratiṣṭhāvadbhyām
प्रतिष्ठावद्भ्यः pratiṣṭhāvadbhyaḥ
Genitivo प्रतिष्ठावतः pratiṣṭhāvataḥ
प्रतिष्ठावतोः pratiṣṭhāvatoḥ
प्रतिष्ठावताम् pratiṣṭhāvatām
Locativo प्रतिष्ठावति pratiṣṭhāvati
प्रतिष्ठावतोः pratiṣṭhāvatoḥ
प्रतिष्ठावत्सु pratiṣṭhāvatsu